Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य. ज्वलद्वह्निपातभीरुतया पुनरपि पिबन्ति, तथा च वृद्धाः- "सप्पाणं किल दो जाईओ-गंधणा य अगंधणा य, तत्थरथनेमीबृहद्धत्तिः | गंधणा णाम जे डसिए मंतेहिं आकहिया तं विसं वणमुहातो आवियंति, अगंधणा उण अवि मरणमझयसंति ण या
माझवसात वयाध्य० वंतमाइयंति।" किं तर्हि कृत्यमित्याह-संयमं निभृतः-स्थिरः 'चर' आसेवख, यदि त्वं 'भावं' प्रक्रमाद्भोगाभिला॥४९५॥
परूपं या याः 'दिच्छसित्ति द्रक्ष्यसि तासु ताखिति गम्यते, ततः किमित्याह-वातेनाविद्धः-समन्तात्ताडितो वाताविद्धो भ्रमित इतियावत् हठो-वनस्पतिविशेषः स इवास्थितात्मा-चञ्चलचित्ततयाऽस्थिरस्वभावः । 'गोपालः' यो गाः पालयति 'भाण्डपालो वा' यः परकीयानि भाण्डानि भाटकादिना पालयति, पठ्यते च-दण्डपालो वा' नगररक्षको वा यथा 'तव्यस्य' गवादेः सततरक्षणीयस्य 'अनीश्वरः' अप्रभुः, विशिष्टतत्फलोपभोगाभावात् , एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्यापि विशिष्टस्याभावादिति भाव इति सूत्रसप्तकार्थः ॥ एवं तयोक्तो रथनेमिः किं कृतवानित्याह
तीसे सो वयणं सुच्चा, संजईए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४६॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामन्नं निच्चलं फासे, जावजीवं दृढव्वओ॥४७॥
॥४९५॥ १ सर्पाणां किल द्वे जाती-गन्धनाश्च अगन्धनाश्च, तत्र गन्धना नाम ये दष्टा मत्रैराकृष्ठास्तद्विषं व्रणमुखादापिबन्ति, अगन्धनाः पुनः अपि मरणमध्यवस्यन्ति न च वान्तमापिबन्ति
MROS
ASSA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568