________________
उत्तराध्य. ज्वलद्वह्निपातभीरुतया पुनरपि पिबन्ति, तथा च वृद्धाः- "सप्पाणं किल दो जाईओ-गंधणा य अगंधणा य, तत्थरथनेमीबृहद्धत्तिः | गंधणा णाम जे डसिए मंतेहिं आकहिया तं विसं वणमुहातो आवियंति, अगंधणा उण अवि मरणमझयसंति ण या
माझवसात वयाध्य० वंतमाइयंति।" किं तर्हि कृत्यमित्याह-संयमं निभृतः-स्थिरः 'चर' आसेवख, यदि त्वं 'भावं' प्रक्रमाद्भोगाभिला॥४९५॥
परूपं या याः 'दिच्छसित्ति द्रक्ष्यसि तासु ताखिति गम्यते, ततः किमित्याह-वातेनाविद्धः-समन्तात्ताडितो वाताविद्धो भ्रमित इतियावत् हठो-वनस्पतिविशेषः स इवास्थितात्मा-चञ्चलचित्ततयाऽस्थिरस्वभावः । 'गोपालः' यो गाः पालयति 'भाण्डपालो वा' यः परकीयानि भाण्डानि भाटकादिना पालयति, पठ्यते च-दण्डपालो वा' नगररक्षको वा यथा 'तव्यस्य' गवादेः सततरक्षणीयस्य 'अनीश्वरः' अप्रभुः, विशिष्टतत्फलोपभोगाभावात् , एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि, भोगाभिलाषतस्तत्फलस्यापि विशिष्टस्याभावादिति भाव इति सूत्रसप्तकार्थः ॥ एवं तयोक्तो रथनेमिः किं कृतवानित्याह
तीसे सो वयणं सुच्चा, संजईए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥ ४६॥ मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामन्नं निच्चलं फासे, जावजीवं दृढव्वओ॥४७॥
॥४९५॥ १ सर्पाणां किल द्वे जाती-गन्धनाश्च अगन्धनाश्च, तत्र गन्धना नाम ये दष्टा मत्रैराकृष्ठास्तद्विषं व्रणमुखादापिबन्ति, अगन्धनाः पुनः अपि मरणमध्यवस्यन्ति न च वान्तमापिबन्ति
MROS
ASSA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org