________________
CRACCORRULECRECORANDOC
च 'रक्खमाणी'त्ति रक्षन्ती, शीलध्वंसे हि कदाचिदस्या एवंविधैव जातिः कुलं चेति सम्भावनातस्ते अपि विना| शिते स्यातामित्येवमुक्तं, यद्यपि 'असि' भवसि ‘रूपेण' आकारसौन्दर्येण 'वैश्रमणः' धनदः 'ललितेन' सविलासचेटितेन 'नलकूबरः' देव विशेषः 'ते' इति त्वां 'साक्षात् समक्षः 'पुरन्दरः' इन्द्रो रूपाद्यनेकगुणाश्रयो य इति भावः,
रूपाद्यभिमानी चायमित्येवमुक्तः॥ अपरं च-धिगस्तु 'ते' तव पौरुषमिति गम्यते, अयशःकामिन्निव अयशःकामिन् !है अकीर्त्यभिलाषिन् !, दुराचारवान्छितया, यद्वा 'ते' तव यशो-महाकुलसंभवोद्भूतं धिगस्त्विति सम्बन्धः 'कामिन् !
भोगाभिलापिन् ! 'जीवितकारणात्' जीवितनिमित्तमाश्रित्य, तदनासेवने हि तथाविधदशावाप्तौ मरणमपि सादि। त्येवमभिधानं, 'वान्तम्' उद्गीर्ण यत् शृगालैरपि परिहृतं तदिच्छस्यापातुं, यथा हि कश्चिद्वान्तमापातुमिच्छत्येवं । ६ भवानपि प्रव्रज्याग्रहणतस्त्यक्तान् भोगान् पुनरापातुमिवापातुम्-उपभोक्तुमिच्छति अतः श्रेयः' कल्याणं 'ते' तव मरणं
भवेत् , न तु वान्तापानं, ततो मरणस्यैवाल्पदोषत्वात् , अनूदितं चैतद्-"विज्ञाय वस्तु निन्धं त्यक्त्वा गृह्णन्ति किं क्वचित्पुरुषाः ? । वान्तं पुनरपि भुङ्क्ते न च सर्वः सारमेयोऽपि ॥१॥" 'अहमि' त्यात्मनिर्देशे 'चः' पूरणे 'भोजराजस्य' उग्रसेनस्य त्वं च 'असि' भवसि अन्धकवृष्णेः, कुले जात इत्युभयत्र शेषः, अतश्च 'मा' इति निषधे 'कुले' अन्वये 'गंधणे'त्ति 'गन्धनानां' सर्पविशेषाणां 'होमोत्ति भूव, तचेष्टितानुकारितयेति भावः, ते हि वान्तमपि विष
dan Education
For Personal & Private Use Only
ww.jainelibrary.org