________________
उत्तराध्य.
बृहद्वृत्तिः
याध्यक
॥४९४॥
१
तावद्भोगलक्षणमस्य फलमुपभुमहे इत्याशयः, भुक्तभोगाः पुनः ‘पश्चाद्' इति वाक्ये 'जिनमार्ग' जिनोक्तमुक्ति-रथनेमीपथं 'चरिस्सामोत्ति चरिष्यामः, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ततो राजीमती किमचेष्टतेसाह
दळूण रहनेमि तं, भग्गुज्जोयपराइयं । राईमई असंभंता, अप्पाणं संवरे तहिं ॥ ३९॥ अह सा रायवर, कन्ना, सुट्टिया नियमवए । जाई कुलं च सीलं च, रक्खमाणी तयं वदे ॥४०॥ जइऽसि स्वेण वेसमणो, ललिएण नलकूबरो। तहावि ते न इच्छामि, जइऽसि सक्खं पुरंदरो॥४१॥ धिरत्थु ते जसो कामी, जो तं जीवियकारणा। वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥४२॥ अहं च भोगरायस्स, तं चऽसि अंधगव|हिणो । मा कुले गन्धणा होमो, संजमं निहुओ चर ॥ ४३ ॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्धुव्व हडो, अहिअप्पा भविस्ससि ॥४४॥ गोवालो भंडवालो वा, जहा तद्दव्वऽणिस्सरो। 4 एवं अणीसरो तंपि, सामन्नस्स भविस्ससि ॥४५॥
सूत्रसप्तकं पाठसिद्धं, नवरं 'भग्गुजोयपराइयंति भग्नोद्योगः-अपगतोत्साहः प्रस्तावात्संयमे स चासौ पराजितश्च-अभिभूतः स्त्रीपरीपहेण भग्नोद्योगपराजितस्तम् 'असम्भ्रान्ता' नायं बलादकार्ये प्रवर्त्तयितेत्यभिप्रायेणात्रस्ता ४९४॥ 'आत्मानं खं 'संवरे त्ति समवारीत-आच्छादितवती चीवरैरिति गम्यते, 'तस्मिन्' इति लयनमध्ये पीडया शङ्कया| च भयं स्यादित्येवमुक्तं। 'सुस्थिता' निश्चला 'नियमव्रते' इतीन्द्रियनोइन्द्रियनियमने प्रव्रज्यायां च जातिं कुलं शीलं
+
Jain Education International
For Personal & Private Use Only
wwwainelibrary.org