SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ EMAMALIK | सूत्रद्वयम् 'तस्याः' राजीमत्याः 'सः' रथनेमिः 'वचनम्' अनन्तरोक्तानुशिष्टिरूपं श्रुत्वा' आकर्ण्य 'संयतायाः' प्रत्रजितायाः सुष्टु-संवेगजनकत्वेन भाषितम्-उक्तं सुभाषितम् ‘अडशेन'प्रतीतेन यथा नागः' हस्ती पथीति शेषः, एवं 'धर्म' चारित्रधर्मे 'संपडिवाइओ'त्ति संप्रतियातितः संस्थितः, तद्वचसैवेति गम्यते। अत्र च वृद्धसंप्रदायः-"णेउरपंडियाक्खाणययं भणिऊण जाव ततो रुटेण राइणा देवी मेंठो हत्थी य तिन्निवि छिन्नकडगे चडावियाणि, भणिओ य मेंठो-एत्यं । वाहेहि हत्थिं, दोहि य पासेहिं वेणुग्गहा ठविया, जाव एगो पाओ आगासे ठविओ, जणो भणइ-किं एस तिरियो । जाणइ ?, एयाणि मारेयवाणि, तहावि राया रोसं न मुञ्चति, ततो अतिन्नि पाया आयासे कया, एगेण ठितो, लोगेण ४ है अकंदो कतो-किमेयं हत्थिरयणं वावाइजति ?, रण्णा मिठो भणिओ--तरसि णियत्तेउं ?, भणइ-जइ दुयग्गा णवि अभयं देसि, दिण्णं, ततो तेण अंकुसेण नियत्तिओ हत्थित्ति ।" इह चायमभिप्रायः-यथाऽयमीगवस्थो द्विपोऽङ्कुशवशतः पथि संस्थित एवमयमप्युत्पन्नविश्रोतसिकस्तद्वचनेन अहितप्रवृत्तिनिवर्तकतयाऽङ्कुशप्रायेण धर्म इति, १ नूपुरपण्डिताख्यानकं भणित्वा यावत्ततो रुष्टेन राज्ञा देवी हस्तिपकः हस्ती च त्रयोऽपि छिन्नकटके आरोहिताः, भणितश्च हस्तिपक:अत्र पातय हस्तिनं, द्वयोश्च पार्श्वयोः वंशप्राहाः स्थापिताः, यावदेकः पादः आकाशे स्थापितः, जनो भणति-किमेष तिर्यक जानाति ?, एते मारयितव्ये, तथापि राजा रोषं न मुञ्चति, ततश्च त्रयः पादा आकाशे कृताः, एकेन स्थितः, लोकेनाक्रन्दः कृतः-किमेतत् हस्तिरत्नं व्यापाद्यते ?, राज्ञा मेण्ठो भणितः-शक्नोषि निवर्तयितुं ?, भणति-यदि द्वयोरप्यभयं ददासि, दत्तं, ततस्तेनाकुशेन निवर्तितो हस्तीति । in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy