SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ समुद्रपालीया. उत्तराध्य. क्रीडनाङ्कधात्र्यः, 'उदधिनामा' उदधिसमानार्थसमुद्रपदोपलक्षिताभिधानः समुद्रपालनामेति यावत् । 'जोधणम- प्फुण्ण'त्ति मकारोऽलाक्षणिको जातः प्रियदर्शनः 'अधिक'मित्यतिशयेन सविशेषलावण्यहेतुत्वाद् यौवनस्य, चतुःषबृहद्वृत्तिः ष्टिगुणा अश्वशिक्षादिकलाष्टकरहिताः कला एव विज्ञानापरनामिका उच्यन्ते, 'भवनपुण्डरीके' भवनप्रधाने, ॥४८४॥ पुण्डरीकशब्दस्यह प्रशंसावचनत्वात् । वध्यं पश्यतीति शेषः, 'नीणिजंत'न्ति नीयमानम् ('अणिजंत'न्ति) 'अन्वी नयमानम्' अनुगम्यमानं जनशतैरविवेकिभिरिति गम्यते, पठन्ति च-'वझं णीणीजंतं पेच्छइ तो सो जणवए. *हिंति स्पष्ट, सञ्जी-सम्यग्दृष्टिः स चासौ ज्ञानी च सजिज्ञानी 'भीतः' त्रस्तः सन् सांसारिकेभ्यो दुःखेभ्य इति, आपत्वाच्च सुब्ब्यत्ययः, किं भणतीत्याह-'नीचानां' निकृष्टानां 'पापकर्मणां' पापहेत्वनुष्ठानानां चौर्यादीनां 'हा' इति खेदे यथा पापकं फलमिति गम्यते, 'इणमोति 'इदं' प्रत्यक्षं, किमुक्तं भवति?-यथाऽस्य चौरहै स्यानिष्टं फलं पापकर्मणां तथाऽस्मादृशामपीति नियुक्तिगाथैकादशकाधः ॥प्रव्रज्य च यदसौ कृतवांस्तदाह सूत्रकृत्| जहिज सग्गंथ महाकिलेस, महंतमोहं कसिणं भयाणगं। परियायधम्म चभिरोअइज्जा, वयाणि सीलाणि परीसहे य ॥१५॥ अहिंस सच्चं च अतेणगं च, ततो अ बंभं अपरिग्गहं च । पडिवज्जिया पंच महत्वयाणि, चरिज धम्मं जिणदेसियं विऊ ॥ १६ ॥ सव्वेहि भूएहि दयाणुकंपी, खतिवमे संजयवंभयारी । सावज्जजोगे परिवज्जयंतो, चरिज भिक्खू सुसमाहिइंदिए ॥१७॥ कालेण कालं विहरिज रहे, बलापलं जाणिय ॥४८४॥ JainEducation incinal For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy