________________
खेमेणं संपत्तो सो पालिअ सावगो घरं निययं।धाईदसद्धपरिवुडो अह वडइ सो उदहिनामो॥४२९॥ बावत्तरि कलाओ असिक्खिओनीइकोविओ जाहे। तो जुवणमप्फुन्नो जाओ पिअदंसणो अहि॥४३०॥ अह तस्स पिआ पत्तिं आणेई रूविणित्ति नामेणं । चउसद्विगुणोवेयं अमरवहणं सरिसरूवं ॥ ४३१ ॥ अह रूविणीइ सहिओ कीलइ सो भवणपुंडरीअंमि।दोगुंदगुव देवो किंकरपरिवारिओ निच्चं ॥ ४३२ ॥ अह अन्नया कयाई ओलोअणसंठिओ सदेवीओ। वझं नीणिज्जंतं अन्निजंतं जणसएहिं ॥ ४३३ ॥ अह भणइ सन्निनाणी भीओ संसारिआण दुक्खाणं । नीआण पावकम्माण हा जहा पावगं इणमो ४३४४ संबुद्धो सो भयवं संवेगमणुत्तरं च संपत्तो । आपुच्छिऊण जणए निक्खंतो खायजसकित्ती ॥ ४३५॥ है व्याख्यातप्राया एव, नवरं 'वीरवरस्स'त्ति नामतोऽन्येऽपि वीराः संभवन्ति स तु भगवान् भावतोऽपि वीर इति |
प्राधान्यख्यापकं वरग्रहणम् , अनेन भगवत्समकालतामप्यस्य दर्शयति, 'गणिमधरिमभरिएणति गणिमं-पूगफलादि धरिमं-सुवर्णकादि । प्रियदर्शनानि-सकलजनाभिमतावलोकनानि सर्वाण्यङ्गानि-शिरउरःप्रभृतीन्यस्वेति प्रियदर्शनसर्वाङ्गस्तम् । 'धाईदसद्धपरिवुडे'त्ति दशार्द्धधात्रीपरिवृतो, दशार्द्धं च पञ्च ताश्च क्षीरमजनमण्डन
Jain Educationaledoinal
For Personal & Private Use Only
HMM.jainelibrary.org