SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. समुद्रपा बृहद्वृत्तिः ॥४८३॥ पश्यति बाह्य-नगरबहिर्वर्तिप्रदेशं गच्छतीति बाह्यगस्तं, कोऽर्थः -बहिर्निष्क्रामन्तं, यद्वा 'वध्यगम्' इह वध्यशब्देनोपचाराद्वध्यभूमिरुक्ता । तथाविधं वध्यं दृष्ट्वा संवेगः-संसारवैमुख्यतो मुक्त्यभिलाषस्तद्धेतुत्वात्सोऽपि संवेगस्तं समुद्रपालः 'इदं' वक्ष्यमाणमब्रवीत् , यथा-अहो ! 'अशुभानां कर्मणां' पापानामनुष्ठानानां 'निर्याणम्' अवसानं 'पापकम्' अशुभम् 'इदं' प्रत्यक्षं यदसौ वराको वधार्थमित्थं नीयत इति भावः। एवं परिभावयन् 'संबुद्धः' अवर्गततत्त्वः 'स' वणिकपुत्रः 'तो'ति तस्मिन्नेव प्रासादालोकने 'भगवान्' माहात्म्यवान् , माहात्म्येऽपि भगवच्छब्दस्य दर्शनात् , परं-प्रकृष्टं संवेगमागतः, ततश्चापृच्छय मातापितरौ 'पवयेत्ति 'प्राजाजीत्' प्रकर्षण गतवान् , कोऽर्थः ?-प्रतिपन्नवान्, 'अनगारिता' निस्सङ्गतामिति सूत्रदशकार्थः॥ सम्प्रति अनुवादोऽपि स्पष्टताहेतुाख्याङ्ग|मिति ख्यापनायैवोक्तमेवार्थमनुवदन् विशेषं च वदन्नाह नियुक्तिकारःचंपाएँ सत्थवाहो नामेणं आसि पालिओ नामं । वीरवरस्स भगवओ सो सीसो खीणमोहस्स ॥ ४२५॥ अह अन्नया कयाई पोएणं गणिमधरिमभरिएणं । तो नगरं संपत्तो पिहुंडं नाम नामेणं ॥ ४२६ ॥ ववहरमाणस्स तहिं पिहुंडे देइ वाणिओ धूअं । तंपि अ पत्तिं चित्तूण निग्गओ सो सदेसस्स ॥४२७॥ अह सा सत्थाहसुआ समुद्दमज्झमि पसवई पुत्तं । पिअदसणसवंगं नामेण समुद्दपालित्ति ॥ ४२८ ॥ ॥४८३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy