Book Title: Uttaradhyayansutram Part 02
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अथ द्वाविंशं रथनेमीयमध्ययनम् ।
रथनेमी
याध्य०
उत्तराध्य. बृहद्वृत्तिः ૪૮૮
3| व्याख्यातं समुद्रपालीयं नामैकविंशमध्ययनम् , अधुना द्वाविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्त, राध्ययने विविक्तचर्योक्ता, सा च चरणसहितेन धृतिमता चरण एव शक्यते कर्तुमतो रथनेमिवचरणं तत्र च कथ-| श्चिदुत्पन्नविश्रोतसिकेनापि धृतिश्चाधेयेत्यनेनोच्यत इत्यमुना सम्बन्धेनायातमिदमध्ययनम् , अस्यापि चतुरनुयोग-2 द्वारचर्चा प्राग्वद्विधाय नामनिष्पन्ननिक्षेप एवाभिधेय इति चेतसि व्यवस्थाप्याह नियुक्तिकृत्रहनेमीनिक्खेवो चउक्कओ दुविह होइ दवं मि। आग० ॥ ४३७॥ जाण ॥ ४३८॥ रहनेमिनामगोअं वेअंतो भावओ अ रहनेमी । तत्तो समुट्टियमिणं रहनेमिजंति अज्झयणं ॥ ४३९॥ । प्राग्वद् व्याख्येयं, नवरं रथनेमिशब्दोचारणमिह विशेषः इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनि
पन्ननिक्षेपावसरः,स च सूत्रे सति भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्| १ क्वचित् इमे द्वे गाथे अधिके दृश्यते-सोरियपुरंमि नगरे, आसी राया समुद्दविजओत्ति । तस्ससि अग्गमहिसी सिवत्तीदेवी अणुजंगी ॥१॥ तेसिं पुत्ता चउरो अरिटुनेमी तहेव रहनेमि । तइओ य सबनेमी चउत्थओ होइ दढनेमी ॥ २ ॥ अन्यत्राने ते
४८en
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568