________________
अथ द्वाविंशं रथनेमीयमध्ययनम् ।
रथनेमी
याध्य०
उत्तराध्य. बृहद्वृत्तिः ૪૮૮
3| व्याख्यातं समुद्रपालीयं नामैकविंशमध्ययनम् , अधुना द्वाविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्त, राध्ययने विविक्तचर्योक्ता, सा च चरणसहितेन धृतिमता चरण एव शक्यते कर्तुमतो रथनेमिवचरणं तत्र च कथ-| श्चिदुत्पन्नविश्रोतसिकेनापि धृतिश्चाधेयेत्यनेनोच्यत इत्यमुना सम्बन्धेनायातमिदमध्ययनम् , अस्यापि चतुरनुयोग-2 द्वारचर्चा प्राग्वद्विधाय नामनिष्पन्ननिक्षेप एवाभिधेय इति चेतसि व्यवस्थाप्याह नियुक्तिकृत्रहनेमीनिक्खेवो चउक्कओ दुविह होइ दवं मि। आग० ॥ ४३७॥ जाण ॥ ४३८॥ रहनेमिनामगोअं वेअंतो भावओ अ रहनेमी । तत्तो समुट्टियमिणं रहनेमिजंति अज्झयणं ॥ ४३९॥ । प्राग्वद् व्याख्येयं, नवरं रथनेमिशब्दोचारणमिह विशेषः इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनि
पन्ननिक्षेपावसरः,स च सूत्रे सति भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्| १ क्वचित् इमे द्वे गाथे अधिके दृश्यते-सोरियपुरंमि नगरे, आसी राया समुद्दविजओत्ति । तस्ससि अग्गमहिसी सिवत्तीदेवी अणुजंगी ॥१॥ तेसिं पुत्ता चउरो अरिटुनेमी तहेव रहनेमि । तइओ य सबनेमी चउत्थओ होइ दढनेमी ॥ २ ॥ अन्यत्राने ते
४८en
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org