________________
Vi'सर्वतः' इति बाह्यादान्तराच प्रक्रमादभिष्वङ्गहेतोः 'तीर्खा' उलङ्घय 'समुद्रमिव' अतिदुस्तरतया महांश्चासौ भवौ६ घश्च-देवादिभवसमूहस्तं, शेषं स्पष्टमिति सूत्रार्थः ॥ अमुमेवार्थ स्पष्टयितुमाह नियुक्तिकृत्
काऊण तवच्चरणं बहुणि वासाणि सो धुयकिलेसो। तं ठाणं संपत्तो जं संपत्ता न सोयंति ॥ ४३६॥ र सुगमैव । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत् ॥ इति श्रीशान्त्या
चार्यविरचितायामुत्तराध्ययनटीकायां शिष्यहितायां समुद्रपालीयं नामैकविंशतितममध्ययनं समासमिति ॥२१॥
SAAMASALASANSAR
GSTRA.ORGSTGT-RE-SRASTRASTRASTRARASTRA श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटी शिष्य समुद्रपालीयं नामैकविंशतितममध्ययनं समाप्तम् ।
Jain Education International
For Personal & Private Use Only
www.janelibrary.org