SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Vi'सर्वतः' इति बाह्यादान्तराच प्रक्रमादभिष्वङ्गहेतोः 'तीर्खा' उलङ्घय 'समुद्रमिव' अतिदुस्तरतया महांश्चासौ भवौ६ घश्च-देवादिभवसमूहस्तं, शेषं स्पष्टमिति सूत्रार्थः ॥ अमुमेवार्थ स्पष्टयितुमाह नियुक्तिकृत् काऊण तवच्चरणं बहुणि वासाणि सो धुयकिलेसो। तं ठाणं संपत्तो जं संपत्ता न सोयंति ॥ ४३६॥ र सुगमैव । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत् ॥ इति श्रीशान्त्या चार्यविरचितायामुत्तराध्ययनटीकायां शिष्यहितायां समुद्रपालीयं नामैकविंशतितममध्ययनं समासमिति ॥२१॥ SAAMASALASANSAR GSTRA.ORGSTGT-RE-SRASTRASTRASTRARASTRA श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटी शिष्य समुद्रपालीयं नामैकविंशतितममध्ययनं समाप्तम् । Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy