________________
उत्तराध्य. | परीषहस्पर्शनाभिधानमतिशयख्यापनार्थ, ततः स कीडगभूदित्याह-'सः' इति समुद्रपालनामा मुनिर्ज्ञानमिह श्रुत-18 समुद्रपा
ज्ञानं तेन ज्ञानम्-अवगमः प्रक्रमाद् यथावत्क्रियाकलापस्य तेनोपगतो-युक्तो ज्ञानज्ञानोपगतः, पाठान्तरतःबृहद्वृत्तिः सन्ति-शोभनानि 'नाने' सनेकरूपाणि ज्ञानानि-सङ्गत्यागपर्यायधर्माभिरुचितत्त्वाद्यवबोधात्मकानि तैरुपगतः सन्ना
लीया. ॥४८७॥ 8 नाज्ञानोपगतः 'धर्मसञ्चयं' क्षान्त्यादियतिधर्मसमुदयम् 'अणुत्तरेणाणधरे'त्ति एकारस्यालाक्षणिकत्वादनुत्तरज्ञानं
केवलाख्यं तद्धारयत्सनुत्तरज्ञानधरः, पठ्यते च–'गुणुत्तरे णाणधरे'त्ति, तत्र च गुणोत्तरो-गुणप्रधानो, ज्ञानं प्रस्तावात्केवलज्ञानं तद्धरः, एकारस्थालाक्षणिकत्वाद् गुणोत्तरं यद् ज्ञानं तद्धरो वाऽत एव यशखी 'ओभासइ यत्ति अव|भासते प्रकाशते सूर्यवदन्तरिक्षे, यथा नभसि सूर्योऽवभासते तथाऽसावप्युत्पन्नकेवलज्ञान इति त्रयोदशसूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरंस्तस्यैव फलमाह
दुविहं खवेऊण य पुन्नपावं, निरंजणे सवओ विप्पमुक्के। तरित्ता समुदं व महाभवोहं, समुद्दपाले अपुणागमं गए ॥ २४ ॥ त्तिमि ॥ ॥ समुद्दपालिजं ॥२१॥
॥४८७॥ 'द्विविधं' द्विभेदं घातिकर्मभवोपग्राहिभेदेन 'पुण्यपापं' शुभाशुभप्रकृतिरूपं 'निरञ्जनः' कर्मसङ्गरहितः, पठ्यते । च–'निरंगणे'त्ति अङ्गेगत्यर्थत्वात निरगनः-प्रस्तावात्संयम प्रति निश्चलः शैलेश्यवस्थाप्राप्त इतियावत् , अत एव।
GORGEOGook
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org