SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. | परीषहस्पर्शनाभिधानमतिशयख्यापनार्थ, ततः स कीडगभूदित्याह-'सः' इति समुद्रपालनामा मुनिर्ज्ञानमिह श्रुत-18 समुद्रपा ज्ञानं तेन ज्ञानम्-अवगमः प्रक्रमाद् यथावत्क्रियाकलापस्य तेनोपगतो-युक्तो ज्ञानज्ञानोपगतः, पाठान्तरतःबृहद्वृत्तिः सन्ति-शोभनानि 'नाने' सनेकरूपाणि ज्ञानानि-सङ्गत्यागपर्यायधर्माभिरुचितत्त्वाद्यवबोधात्मकानि तैरुपगतः सन्ना लीया. ॥४८७॥ 8 नाज्ञानोपगतः 'धर्मसञ्चयं' क्षान्त्यादियतिधर्मसमुदयम् 'अणुत्तरेणाणधरे'त्ति एकारस्यालाक्षणिकत्वादनुत्तरज्ञानं केवलाख्यं तद्धारयत्सनुत्तरज्ञानधरः, पठ्यते च–'गुणुत्तरे णाणधरे'त्ति, तत्र च गुणोत्तरो-गुणप्रधानो, ज्ञानं प्रस्तावात्केवलज्ञानं तद्धरः, एकारस्थालाक्षणिकत्वाद् गुणोत्तरं यद् ज्ञानं तद्धरो वाऽत एव यशखी 'ओभासइ यत्ति अव|भासते प्रकाशते सूर्यवदन्तरिक्षे, यथा नभसि सूर्योऽवभासते तथाऽसावप्युत्पन्नकेवलज्ञान इति त्रयोदशसूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरंस्तस्यैव फलमाह दुविहं खवेऊण य पुन्नपावं, निरंजणे सवओ विप्पमुक्के। तरित्ता समुदं व महाभवोहं, समुद्दपाले अपुणागमं गए ॥ २४ ॥ त्तिमि ॥ ॥ समुद्दपालिजं ॥२१॥ ॥४८७॥ 'द्विविधं' द्विभेदं घातिकर्मभवोपग्राहिभेदेन 'पुण्यपापं' शुभाशुभप्रकृतिरूपं 'निरञ्जनः' कर्मसङ्गरहितः, पठ्यते । च–'निरंगणे'त्ति अङ्गेगत्यर्थत्वात निरगनः-प्रस्तावात्संयम प्रति निश्चलः शैलेश्यवस्थाप्राप्त इतियावत् , अत एव। GORGEOGook Jain Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy