Book Title: Uktiratnakara
Author(s): Jinvijay
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 49
________________ पण्डितप्रवर-श्रीसाधुसुन्दरगणि-कृत उइलउ अर्वाचीनम् । कडिदोरउ कटीदवरकः। परलउ पराचीनम् । पग पदः। अऊठ अर्द्धचतुर्थः । लीह रेषा । साढापांच सार्द्धपञ्चकम् । हीअउ हृदयम् । काइ कुतः, कस्मात् , किम् वा । थण स्तनौ । दूबलउ दुर्बलः। रूं रोम । रलीयामणउ रतिजनकम् । भूहिरउ भूमिगृहम् । उदेगामणउ उद्वेगजनकम् । पाइक पादातिकः । सोहामणउ सौभाग्यवान् । सागडी शकटिकः । अगेवाण अग्रानीकः। दडउ कन्दुकः। चउकीवट चतुष्कपट्टः । तलाउ तटाकः । ऑरीसउ अवघर्षः । बहेडउ द्विघटकम् । सालणउ शालनकम् । चहुंटी चञ्चूपुटिका। सिली शिलाका। कावडि कपोती। पडसाल प्रतिशाला। गरढउ गतार्धवयाः। आंगणउ अङ्गणम् । वेगड विकटशृङ्गः । बारवट द्वारपट्टः। पयंतरउ प्रत्यन्तरम् । भारउट भारपट्टः । डोकरउ दोलत्करः। खूणउ कोणकम् । सीरामण शीताशनम् । डेहली देहली। सउडि संवृतिः । .. भीति भित्तिः । सीरख शीतरक्षिका। टीपणउ टिप्पनकम् । तुलाई तूलिका पाटी पट्टिका । मासी मातृष्वसा । पोथी पुस्तिका। फुई पितृष्वसा । छोह सुधा। भउजाई भ्रातृजाया । भीतरउ अभ्यन्तरम् । बिउणउ द्विगुणम् । चउगठि चतुष्काष्ठिका । तिउणउ त्रिगुणम् । पहिरणउ परिधानम् । चउगुणउ चतुर्गुणम् । आडण अङ्गमण्डनम् । वुहरउ व्यवहा । पांगुरणउ प्रावरणम् । कडब कणाबा। टीलउ तिलकः। दोटी द्विपटी। बहुरखउ बाहुरक्षकः। निद्रालखउ निद्रालक्षः । मुंदडी मुद्रिका। सांडसउ संदंशकः । .. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136