Book Title: Uktiratnakara
Author(s): Jinvijay
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 70
________________ अज्ञात विद्वत्कर्तृक उक्तीयक मूक मोक्तव्यम्, मोच्यम् । छांडिवुं त्यक्तव्यम्, त्यजनीयम् । हणिवुं हन्तव्यम्, हननीयम् । भांजियुं भक्तव्यम्, भञ्जनीयम् । भेदिव्यं भेदितव्यम्, भेत्तव्यम्, भेदनीयम्, भेद्यम् । वारि वारयितव्यम्, वारणीयम्, वार्यम् । पडिवुं पतितव्यम्, पतनीयम्, पायम्, पातयितव्यम्, पातनीयम् । नमस्करिव्यं नमस्कर्त्तव्यम्, नमस्करणीयम्, नमस्कृत्यम् । वांदिवं वन्दनीयम्, वन्दितव्यम्, वन्द्यम् । श्लाघितुं श्लाघनीयम्, श्लाघयितव्यम्, श्लाघ्यम् । पूजितुं पूजनीयम् पूजितव्यम्, पूज्यम् । अर्चनीयम्, अर्चयितव्यम्, अर्च्यम् । जिमिबुं भोक्तव्यम्, भोजनीयम्, भोज्यम्, भोजयितव्यम् । पढिवुं पठितव्यम्, पठनीयम्, पाठ्यम्, अध्येतव्यम्, अध्ययनीयम्, अध्येयम् । भणिवुं भणनीयम्, भणितव्यम्, भाण्यम्, भणयितव्यम्, पाठनीयम्, पाठयितव्यम्, अध्यापनीयम्, अध्यापयि - तव्यम् । [ गुणिबूं ] गुणनीयम्, गुणयितव्यम् । गुण्यम् । णिगवूं गणनीयम्, गणयितव्यम्, गण्यम् । उलषि (खि) वुं उपलक्षणीयम्, उपलक्षि तव्यम् उपलक्ष्यम् । परीषि (खि) वुं परीक्षितव्यम्, परीक्षणी यम्, परीक्षयितव्यम् । वखाणिवुं व्याख्यातव्यम्, व्याख्यानीयम्, व्याख्येयम् । Jain Education International ५३ [ कहि ] कथयितव्यम्, कथनीयम् । कथ्यम् । [ निवेदितुं ] निवेदयितव्यम्, निवेदनीयम्, निवेद्यम् । वनवितुं विज्ञापयितव्यम्, विज्ञापनीयम्, विज्ञाप्यम् । संदिस सन्देष्टव्यम्, सन्देशनीयम्, सन्देश्यम् । आदिश आदेष्टव्यम्, आदेशनीयम्, आदेश्यम् । बोलिवुं वक्तव्यम्, वचनीयम्, वाच्यम्, वदितव्यम्, वदनीयम् । पूछिवं प्रष्टव्यम्, पृच्छनीयम्, पृह्यम् । वाचितुं वाचयितव्यम्, वाचनीयम्, बाच्यम् । अधारितुं अवधारयितव्यम्, अवधारणीयम्, अवधार्यम् । धरि वरणीयम्, धारयितव्यम्, धार्यम् । भरि भरणीयम्, भरितव्यम् । नियोजितुं नियोजितव्यम्, नियोजनीयम् । नियोज्यम् । जोडिवं योजनीयम् योजयितव्यम्, योज्यम् । गाइ गातव्यम्, गानीयम्, गेयम् । नाचितुं नर्त्तनीयम्, नर्त्तितव्यम्, नृत्यम् । वाइवुं वादयितव्यम्, वादनीयम्, वाद्यम् । लिखितुं लिखनीयम्, लिखितव्यम्, लेख्यम्, लेखनीयम्, लेखयितव्यम् । मनावितुं मन्तव्यम्, मननीयम् । जाणिवुं ज्ञातव्यम्, ज्ञानीयम्, ज्ञेयम् अवगन्तव्यम्, अवगमनीयम्, अवगम्यम् । बूझि बोधव्यम्, बोधनीयम्, बोध्यम् । विमासिवं विमर्शनीयम्, विमर्थम् । तरिधुं तरितव्यम्, तरणीयम्, तार्यम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136