Book Title: Uktiratnakara
Author(s): Jinvijay
Publisher: Rajasthan Puratattvanveshan Mandir
View full book text
________________
उक्तिरनाकर
अंग अङ्गाः।
साइणि शाकिनी । मारू मारवः ।
भुइफोड भूमिस्फोटः। कसमीर कश्मीराः ।
ऑधाहूली अधःपुष्पी। कणउज कन्यकुब्जम् ।
संखाहोली शङ्खपुष्पी । कोसंबी कौशाम्बी ।
सोवा शतपुष्पी। चांप चम्पा।
सु तद् सः । कूडी कुतूः ।
जो यद् यः। करवती करकपत्रिका।
'तनित्यजियजिभ्यो डद्' इति डद् । घांट घण्टा। थूथउ तुच्छम् ।
अउ इदम् , अयम् । हीरउ हीरकः ।
'इणो दमक्' इति दमक । वेलू वालुका ।
एह एतद् एषः 'इणस्तद' इति तद् । फुलिंग स्फुलिङ्गः।
कुण किम् , कः। ताड तालः ।
'को डिम' इति डिम् । पीलू पीलु ।
तुं, तुम्हे युष्मद् - त्वम् , यूयम् । गूगल गुग्गुलुः ।
युषः सौत्रः सेवायाम् । गलियार गलिः । बिलाडउ बिडालः।
हुं, अम्हे अस्मद् - अहं, वयम् । मंजार मार्जारः ।
'असूच क्षेपणे' 'युष्यसिभ्यां पाढ पाठः ।
_क्यद' इति क्यद् । टसर तसरः।
आणंद आनन्दः। अथ क्रियाविधिविभागः । त्रिविधो धातुः परस्मैपदी, आत्मनेपदी, उभयपदी चेति । तत्र परस्मैपदिधातोः कर्तरि परस्मैपदम् , आत्मनेपदिधातोः कर्तरि आत्मनेपदम् , उभयपदिधातोः कर्तरि उभयपदम् । कर्मणि भावे च त्रिभ्योऽप्यात्मनेपदमेव । प्रत्येकं विभक्तिप्राप्तिमाह -
'हवइ, दियइ, लियइ, करइ, इत्यादी वत्तेमानायाः परस्मैपदम् । 'दीजइ, लीजइ, कीजई' इत्यादौ कर्मणि वर्तमानाया आत्मनेपदम् । 'देजे, लेजे, करिजे' इत्यादौ एकारान्तवचने सप्तमी।
'देइ, लेइ, करि' इत्यादी अनुमति पश्चमी । क्रियासमभिहारे सर्वकालेषु पञ्चम्या मध्यमपुरुषैकवचनम् । क्रियासमभिहारः पौनःपुन्यं भृशार्थो वा। यथा माघकाव्ये - यो रावणः ।
'पुरीमवस्कन्द लुनीहि नन्दनं, मुषाण रत्नानि हरामराङ्गनाः।'
अत्रातीते काले हि। 'दीजउ, लीजउ, कीजउ' इत्यादौ कर्मणि पञ्चम्या आत्मनेपदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136