Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 9
________________ शिखण्डतिलकस्य तनया कन्यारत्नमुदयसुन्दरी विष्णुनेव रत्नाकरदुहिता लक्ष्मीरुपलब्धेति । संभाव्यते कथेयमुदयसुन्दर्याः कविना समवलोक्य स्वमतिदर्पणे सहीतेति । प्रयुङ्क्ते चायं कविविरलप्रयोगानि पदानि कचित्कचित् , यथा “भानुमतेव पद्मः” (पृ. १५४) इति पुल्लिङ्गपद्मशब्दम् । सौन्दर्यार्थे लडहशब्दं च " लडहलाटीकटाक्षः” (पृ. ८५) इति । अयं च लटभशब्दस्य विकृतं रूपं देशीयमिति केचित्, परे तु संस्कृत एव गणयन्ति । तथा छटकशब्दं च विनुषि, अस्य शब्दस्यास्मिन्नर्थे प्रयोगस्तु न दृष्टपूर्वोऽस्माभिः, देशे तु तत्र तत्र व्यवहृतिपदे छाट, छाण्ट, इत्यस्ति प्रयोगः । प्रायश्छटाशब्दस्य विकृतेनानेन भाव्यम्, शोभते नाम कवीनामेतत् । निरङ्कुशा हि कवयः। अयं च चम्पूप्रबन्धः परिशील्यमानः पुराऽयं गूर्जरदेशो मधुमयफणितीनां वश्यवचसा बाणभासादिभिस्समरेखामनुविशतां महाकवीनामास्पदमभूदित्यवगमयति । कीर्तिशेषेण श्रीमता चिमनलालदलाल ( Late Mr. C. D. Dalal, M. A. Librarian, Central Library, Baroda.) महाशयेन पुस्तकमेकमेवास्य शेठवाडीलाल हीराचन्दद्वारेण पाटणनगरस्थपार्श्वनाथपुस्तकालयतः (loan) प्रत्यर्पणं प्रतिश्रत्य संपादितम् । महताऽपि प्रयत्नेन पुस्तकान्तरं नालभ्यत । एकमेव पुस्तकमिदमादर्शतयाऽबलम्ब्य तेनैव महाशयेन चत्वारिंशत्पत्रपरिमितो निबन्धस्यैकांशो मुद्रणपदं प्रापितः । एतस्मिन्नन्तर एव विधिविपरिणामेन कालस्य वशमापद्यत । अनेन च पण्डितप्रकाण्डेन काव्यमीमांसाप्रभृतयो बहवो निबन्धास्सम्यक् परिशोध्य प्रकाशिताः । अस्य चाल्सीयस्येव वयसि समुत्पन्नं निधनं विशेषतो वटपत्तनराजकीयपुस्तकालयस्य गैर्वाणांशे हानये, अथ काले प्रभवति किमनुशोकेन । अथ तत्राधिकृतैरवशेषपरिशोधनेऽनुयुक्तेन मया यथामति परिशोधितोऽयं निबन्धः । परमेकमेव पुस्तकम्, प्रायस्संवलितमशुद्धन, मतिश्च नस्सावधिः, स्यानाम स्खालित्यम्, क्षन्तुमर्हन्ति पण्डिताः । अथ चादर्शपुस्तके कचित्कचित्पदानि वाक्यानि च भूयो विगलितानि । सेषां चानतिकठिनेऽपि पदे स्वमतितः पूरणं महाकवेर्गभीरहृदयस्यास्य वाधुनिष्यन्दे दूषणमापादयेदिति तत्र यत्नो विशेषतो न व्यवधायि । यदि स्याद्गुणलेशोऽत्र तुष्यन्त्येव तु पण्डिताः । तुष्याम्यहं तु दोषेण ज्ञापितेनेह बोधितः ।। एं. कृष्णमाचार्य. . प्रधानाध्यापक, संस्कृत पाठशाला वृत्तालय (वडताल)

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 180