Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 605
________________ Hएवमुपासनाविषयवनपरिहारोमिहिनः इनानीमस्तुपरमात्मविधैवोपक्रमानुसारेशानथापिनविरोध उपायोपेयभावेनका |||ঝখলায়ানশ্যিাই মললিথ লাবাশ্ববিখশীশম্বলঘক্ষসগুনাল १२ गादिन्याहअदिश्यनि ननुपरम्परापोसहवेदेनिफलंगनिसाहित्यमनुपपत्रमिनिनवाहसहेनिउरायविज्ञानस्वसहभावोनत्याला भनीनिभाव नन्दसिन्पोकीनन्दोपपनि नहिमकमानुसारेणापरमान्यविद्याकर्मणोःपरंपरयासमुच्चयहीकारेसामान्सोधनमूलकेवल कमसमुच्चयाविषयलेनाप्युपपन्नेश अविद्ययामृत्यंनी विद्ययामुनमशुननिपौर्वायभिधानान सहवेदेनि वेदनएक्सहभावनवणान प्रक्रमानरोधेनान्सविद्याविषयलेय परिपकात्मज्ञानविषयनयाय्युपपनालोनगनई भवतिविद्यापरिपाकामागेश्येयथासंखंविहिननित्यादिकर्मत्यजनिनेषामुपानदुरिनायाभावादिहिनाकरण निमित्रमण्यवायरसाहरहरुपनीयमानानापुडानःकरणानयापरिपक्वान्मविद्यानुदयाननकैवल्यपुभकर्मपरिया गाचनाभ्युदयइत्यापन्निकण्वाधःपानःस्मादिनि नयासरयोजनाविद्यापरिपकात्मज्ञानलझाम अविधांचक मलसरायः सहोपायोपेयभावेनवेदसोधिनःपुरुषोऽविद्ययाकर्मलक्षायाविद्योत्पनिप्रतिवन्धकम् मृत्यु पदवेदनीयंपाप नी विधयापरिपकसाझाकारलक्षणाया मृननिर्वाणामशुननिः॥ ९ विद्या निन्दोपपद्यतर निनवाहप्रकमेनि उपपन्नतानिन्दायानि शेषःश्रयमर्थः नास्मिन्यशेऽविद्यानिवर्जनसमर्थ केवलान्म विद्याविषयानिया दाकिनपरिपक्वान्यविद्याविषयानयाचयावत्यरिपकब्रह्मविद्योदयमाश्रमादिविहिनकरियनयानीनिफलिप्यनीनिउ, नाननोभूय इनि वाकायोजयनिएनकमिनि अन्नः करमापदे मागेवाहढापानज्ञानोदयमात्रसवनार्थमन्यास नोये पथाविहिनानिचिनणेधकानिकर्माणिन्यजनिउभयभवाःसमुपचिनदुरिननिचयात्रायनमधःपननीयर्थःएवंनिन्दावाका योजयित्वाविद्यांचा विद्यावेत्येनदपिक्रमसमुचयपरनयायोजयनिनषेनि ॥

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692