Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh
View full book text ________________
जन्यव गर्भमनुमानलक्षणामित्यत्र तार्किक संमतिमाह व्याप्या दित्यादिना नचनित्य प्रत्यक्षाभ्युपगमेपिप्रत्यक्षलक्षणाव्याधानः साशा का रिज्ञानन्वस्यन जसाचादीश्वरप्रय शस्य तार्किके रंगी का रान मोसद शायां भारैरविनाशिनोऽपरोक्ष सुखज्ञानस्य । गीकारात गुरुमने पिसाक्षात्कार ज्ञान न्वस्यै वन सान्वा द्यथाह भारः साक्षान्मनीतिः प्रत्यक्ष मिनि खानुमानस्य च विप्रक्षेवा धकमूर्कमाह मानसप्रन्यसे तिनत्रतदुकं साधनं दूषयति न चूख रूपेश निनायमविरोध नियामकः एतस्मिन्विद्यमानेपिकू नकर्मत्वयोरेकत्र देवदत्तादौ विरोधदर्शनादित्यर्थः । यत्तु कर्तृकरणान्वयोरपि बुद्द विरोधस्तचापि समानइन्यु केनदसन् लेो व्याध्याद्याप के हिरनुमाना साधनधर्मदर्शनान् साध्यधर्मविशिष्टेषुद्विग्नमानं लिंगदर्शनान् संजायमान लैंगिकम नुमानं त्रिरूपा हित्रेगनोर्थदृगित्यादिलक्षगौर नित्यस्यैव ज्ञानस्यानुमान में (माणान्वान विपक्षेवाधकाभावाच मानसप्रत्यक्षवेद्याचेइछादेः कर्मकर्तृभावस्यैव बाधकत्वात् नचख माह कस्य विशिष्ट रूपेशाया स्वन्वेष्यविरोधः । केवलम् देवदत्तस्य गतत्वे कुंडल विशिष्टम्यनुगेनव्यत्वमितितत्रापिविरो दृश्यने चकर्त रष्यन्यत्र करानायाधैः राजायुध्यने चारेगा पर सैन्य कलपनीत्यादिषु नचा विद्या विशिष्टः साक्षी ये नकर्तृ को नि [या: कर्तृत्वं स्थान चिद्रूपसैवान्मनः साहय संबंधेसा शि व्यवहारात् ॥ ॥ किन यो बहु लमविरोधदर्शनादित्याह दृश्यनइति अन्यत्र लोकन्यर्थः अत्रभिट्टा बुधकर्त्तारः अथचकरण नया निर्देश्यं तइत्यर्थः । पाल विद्यायां कर्म व कर्म निवेदी गृहीनानां परिहरति न चाविद्येतिना विद्या विशिष्टस्य साचैिनाप्युपल सिनेस्य किंतु नदुपाधिक पचय को यविशेषणोपलक्षणोपाधीनाभेदः शृणु कार्यान्नविचिन्तु भेड कंपन विशेष राज्य निवोत्पलक्ष्य अनन्नपित्वेन दकाना मुपाधिनोपलक्षया नाम सिद्धान्तयोरपि याचे कार्य मच स्थायिभेद चिताकादाचित्कनयामधीहेतु
प्रसंगान
रुपलक्षणनेन ना विद्यायाः करे भाव दूत्य र्थः ॥
Loading... Page Navigation 1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692