Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 677
________________ चि.प्र. अपुनराशनिवविरोधंपरिहरनि मध्वंसध्वंसेतियथा नगेनरध्वंसानामपिप्रथमपदार्यविरोधिनयानयाऽनु सन नमज्जननेथाऽ विद्यानिहनिमोलोयाश्चापिप्राचीना विद्या विरोधिन्वादेवनदनमज्जनादपुनरावृत्यविरोधइत्यर्थःप चमयादृययति नापीनिअथसदसहिलक्षाचेपिकिमिन्यनिर्वाच्यनानवाहसदसदिनि नत्रयन्यायरत्नावा लोकारैलेंदुम्दाक्यनिदूषयितुंननुनेदमित्यादिनानन्चियमपिज्ञाननिववैवनवाहननिस्सादेननसवंविधाप्यविद्या प्रध्यसमध्यमवप्रतियोगिनोवंधस्यानन्मन्जनादेवापुनराशनिश्रुनेरप्यव्याकोपात्तस्मादनिर्वचनीयवेश विद्यानाकार्ययोरन्यतरप्रसज्यनस्वनापिपंचमप्रकारासदमहिलराणानयानस्याप्यनिर्वचनीयत्वप्रसा गानसदमहिलक्षणमनिर्वचनीयमितिलक्षगांगीकारात ननुनेदलदारांकिंनुज्ञाननिवर्त्यमनिर्वच नीयंनचाजाननिरनिनिनिवा ज्ञानजन्यवान ज्ञानानिवापिसावाँधगोचरानोनम चमिथ्यात्वसाधनंसव्यभिचारनेह नानास्लिकिंचनेतिप्रतिपन्नोपाधीनिषेधात्मवाधाज्ञा ॥॥ननिवनेरपितुल्य इतिचेन मैवमज्ञाननिहनेब्रह्मज्ञानरूपनयानन्नन्यवाभावान निलिईश्यानावश्यपेयने श्रान्मव्यनिरिक्तवानथाचयदिनेयंज्ञाननिवानहिश्यत्वहेतुरचैवानेकांतिकमिनिनवा हज्ञानानिवन्यायोति ज्ञाननिवचमन्यन ज्ञानवाध्यत्वंचान्यदित्यभिमानःअथकवाध्यत्वमस्याइनि नचाहनेहना नतिनदेनापयति मैमिति नहिविरोधोदयमनरेगा विरोधिनिशाननीमान्यादृश्यनेयुज्यनेवेत्यर्थः॥२०॥

Loading...

Page Navigation
1 ... 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692