Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh
View full book text ________________
चित्रः केचिदाचार्यामंडनमिश्रवाचस्यनिमिश्रममावलंविनः सन्यज्ञानंतानंदैकसब्रह्मान्मनोऽविद्ययानिरोधानंबंधः वि।
द्ययातन्निननिमोझइत्युक्तंतत्रह्मरायविद्याश्रयत्वविषयचीपपादेनेनजीवापेक्षाविद्यातिरोधानरूपबंधवि धानिरूपिनानिरोधानेनहिननपूर्वपर्यासोविवक्ष्यने संप्रत्यविद्यानितिलागमोशनचं निरूपपन्याक्षेपसमान धानाभ्यीकापुनरियादिना नेत्रकिंसपिरायविद्यानितिरसट्रपिगीवासदसद्रपिगीवानिर्वचनीयावापंचमप्रकार रावा यान्ममात्रंबा सत्वपक्षेपिकिमान्मानिरिक्ताननिरिका---वाप्रथमेवाह आत्मनिहितीयेप्राह अव्यनिरि
कापुनरविद्यानिवतिः ननावसनी। आन्मव्यनिरिक्तन्वेनस्याःसदैतनापने अव्यतिरिक्तचान्ममात्रा
सदा निःसंसारानुपलब्धिप्रसंगानानन्मात्रवेचान्मनलस्याज्ञानजन्यन्या पूर्वमभावात अज्ञान स्पस्वानंत्र्यप्रसंगात नाप्यसती नछन्वेशशविधारणा दिवनज्ञानाधीनत्वासंभवान॥२७॥ चेतितत्रापि वक्तव्यं किमविद्यानिनेरात्ममात्रात्मनोवानिनिमात्रश्राद्यपाह प्रान्ममात्रवति आत्म नःसदाननत्वादित्यर्थःहितीयंदूययतिनन्माचेति प्रविद्यानिनेस्लाकालिकनयानन्मात्रात्मनोपितात्कालिकन्चनपूर्वम राम भावादज्ञानस्यसारख्यप्रक्रतिवन्स्वानंन्यस्यादाश्रयाभावानात्मनित्यत्वादयश्वहवःकय्येरनिनिभावः असाच पा शिंदूषयनि नायीनि नत्रापिकिं निरूपाख्यमसत्वेनाभिप्रेयने यथाशशवियागादिकिंवासोपाख्ययाघटाभावादि|
आधेमाह तुलवइनिनान्यनिलस्यसंभवनीत्यर्थःहितीयेप्राह अभाववेनिः॥ ॥
Loading... Page Navigation 1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692