SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ चित्रः केचिदाचार्यामंडनमिश्रवाचस्यनिमिश्रममावलंविनः सन्यज्ञानंतानंदैकसब्रह्मान्मनोऽविद्ययानिरोधानंबंधः वि। द्ययातन्निननिमोझइत्युक्तंतत्रह्मरायविद्याश्रयत्वविषयचीपपादेनेनजीवापेक्षाविद्यातिरोधानरूपबंधवि धानिरूपिनानिरोधानेनहिननपूर्वपर्यासोविवक्ष्यने संप्रत्यविद्यानितिलागमोशनचं निरूपपन्याक्षेपसमान धानाभ्यीकापुनरियादिना नेत्रकिंसपिरायविद्यानितिरसट्रपिगीवासदसद्रपिगीवानिर्वचनीयावापंचमप्रकार रावा यान्ममात्रंबा सत्वपक्षेपिकिमान्मानिरिक्ताननिरिका---वाप्रथमेवाह आत्मनिहितीयेप्राह अव्यनिरि कापुनरविद्यानिवतिः ननावसनी। आन्मव्यनिरिक्तन्वेनस्याःसदैतनापने अव्यतिरिक्तचान्ममात्रा सदा निःसंसारानुपलब्धिप्रसंगानानन्मात्रवेचान्मनलस्याज्ञानजन्यन्या पूर्वमभावात अज्ञान स्पस्वानंत्र्यप्रसंगात नाप्यसती नछन्वेशशविधारणा दिवनज्ञानाधीनत्वासंभवान॥२७॥ चेतितत्रापि वक्तव्यं किमविद्यानिनेरात्ममात्रात्मनोवानिनिमात्रश्राद्यपाह प्रान्ममात्रवति आत्म नःसदाननत्वादित्यर्थःहितीयंदूययतिनन्माचेति प्रविद्यानिनेस्लाकालिकनयानन्मात्रात्मनोपितात्कालिकन्चनपूर्वम राम भावादज्ञानस्यसारख्यप्रक्रतिवन्स्वानंन्यस्यादाश्रयाभावानात्मनित्यत्वादयश्वहवःकय्येरनिनिभावः असाच पा शिंदूषयनि नायीनि नत्रापिकिं निरूपाख्यमसत्वेनाभिप्रेयने यथाशशवियागादिकिंवासोपाख्ययाघटाभावादि| आधेमाह तुलवइनिनान्यनिलस्यसंभवनीत्यर्थःहितीयेप्राह अभाववेनिः॥ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy