Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 680
________________ कुनोनयुक्त मित्यत आह अपरिज्ञान इतिधर्मितयाननियोगिन या या प्रधिवानस्यपूर्व भावित्वाने ने वचनदारो पनि नृतेः संसर्गमात्रारोप स्थेचा धरलादेव निरस्तूत्वादन्योन्याभावज्ञान मधे सिडानुवादइत्यर्थः नन्दिमा कारं ज्ञान मे । वान्योन्याभाव ज्ञानजनकेन शुक्तिज्ञाने तीन न करन मिति नत्राह इर्मिति नदे विरोधात् श्रन्यविरोधानज्ज अपरिज्ञाने युक्तिशकुले धूर्मिप्रतियोगिसव्यपेक्षस्य नस्यैवा संभवान्। परिज्ञाने तुनेनैव नदुपपता वित्तरस्यकृनकरस्यनैयथ्यात्। इदमा का रप विज्ञानस्य चभ्योनौ विद्यमान स्पेन दविरोधानानथेाप्यनु नजडदुःखानात्म है। विरोधिसत्य ज्ञानानंदानेनाहय लक्षणांत्र है। ववेदान वा वा जनिन ब्रह्मेको कारी तूःकरणापरिणामूदशा प्रति विविनं सवि सासाज्ञान निहनि विनियुक्त मेभ्युपगन् । नचज्ञान ना लक्ष खोपले सशानाशेने नघटित स्यमुक्तस्याभावप्रसंग: पाचकारिवहव स्थानीयपत्तेः। नहिलो केपचा नलवूनादिक्रियायामनिह माया देवदनः पाचको लाब को न भवेनिनवानथा व्यवहियते सत्तेनाज्ञा ननिवृत्ते रनित्यत्वेपुनरज्ञानस्य समोर ये चान्नमज्जनापतिरित्यात्या दोषाः प्रत्युरस्ताः ॥ १ ॥ नकत्वेनसंभवतीति शेषः इममेव न्यायमकृतस्थलेपियोजयति तथेहापीति अनंतेनिचाना मन विरुद्धा कार निर्देश: अभयम्भूनहि वस्तुनः परिछिन्नभवेदिनि उत्तराई वियोति नचज्ञानेनि येत्तिमं पदोष बहुलनगा मलीमसम न्यमानाः महः अनके चिन्परिहारको नयाय रिहारमाचाने आत्मैवाज्ञो नहा निरिति तेषामनुशयमुन्मूलय निएतेनेति ॥ तर

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692