Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh
View full book text ________________
चित्रः ननुचिन्मात्रसंवंध्य विद्यायाः कथंजीवपक्षपानिवनब्रह्मपक्षपानिन्वमिनि शावतसंबंधाविशेषादिनिनत्राह| टी-नः ॥ इहीनिधाहिसंप्रदायः अविद्याप्रनिर्विविनचैतन्य जीवनिवाविद्यावछिन्नमिति वा नत्राद्यपाउदाहरण२२ मुनं अवच्छेदउदाहरणमाह दृश्यनेचेनि दानीतुजीवानिरिकेश्वर मीश्वराधीननांचजीवानां नदेकनांच सूत्र
दृष्टंहिलोकेमुखमात्रसंबंधिनोपिदर्यणस्यप्रनिविपक्षपातिवादृश्यतेचघटस्याकाशमात्रसं वंधिनौप्यवच्छिन्नाकाशपक्षपातिवनस्मान्न किंचिदवमिति अपिचसूत्रभाष्यादिवापानांचा निस्मनिगिरामपिमुख्यार्थचोपपत्यर्थव्यवस्थेवाभ्युपेयनां ॥७॥एवंसनिनेनगनुपपने सुनशारीरः कर्मकर्तृव्यपदेशाच्च । परानुनकुनेः कृतप्रयत्नापेक्षस्तुविहिनप्रनिषि हावयादिभ्यः। यावदाधकारमवस्थितिः पराभिध्यानाजुनि हिनननीयस बंधविपर्ययो प्रकाशादिवन्नैपरः।असंननेनाव्यनिकरायवमादीनिसूत्रा शिनद्याख्यानपरोणिभाष्याणिचसामंजस्येनोपपत्राोंनिभवति॥शो
राम भाष्यश्रुतिभिः क्रमेण साधयति अपिचेनिश्लोकविणोनि एवंचसनीति इनर: शारीर: कर्मकर्तव्यपदेशादि|| पनि एनमिनः प्रेन्याभिसंभविनास्मीनिमार्गप्राप्तव्य नया जीव परमेश्वरयोःकर्तृकर्मभावनिर्देशान्नकर्मभूितो मनोम
मयत्वादिगुणकः शाडिल्यावधानियायःशारीरइत्यर्थः॥ ॐ ॥७॥
Loading... Page Navigation 1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692