Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 672
________________ निन्चेतेभ्यः कथंसाधारण्यप्रतीयतइति नत्राह जीवावियेनि यदिहि कल्पितस्यसाधारयनस्यानदानसाधारणभिने। वीभिरविद्याभिः परिकल्पिनस्यान नथाच सेकननियंनसाधारंगपरमेश्वरककनभवेन नाचनप्रतिपादकत्र त्यादिविरोधः यश्वसूत्रकारभाष्यकाराभ्याजीवेकर्षकत्वनिरासप्रयासानःसोपिथेन्यर्थः दूषणानरंचाहजीवावियो। नियल वह मोह कल्पिनन्वेसन्येकमुक्तीसर्वमुक्तिदोष नस्लमनंगीकारेगापरिहरनिएकस्पेनिब्रह्मानिसकलसाधारण अन्यथा भक्तिरजनादिवज्जीवाविद्यामात्रनिर्मिनचे जगनोनीवादिकर्नकावनिरासप्रयासवैपर्थ्यान जी वाविद्याकल्पिनत्वचेश्वरस्य जीवानामीश्वोनियनेन्यादिश्रुनिस्मनीनामप्रमाण्यप्रसंगान एकस्यप्रy चस्पवह मोहकल्पिनत्वानंगीकारादेवनात्रोक्तदोषागादरपेशलवानास्वीयस्वीयविद्ययाचखेवाविद्यानि मिनकर्तृवभोक्तलादेवधस्ससकारणारयनिगसेननित्यशुद्धवमुक्तसूभोवारयब्रह्मप्राप्निलक्षामनेर प्युपपनः नर्नुस्खस्वाविद्येतिकथजीवनसत्वेनाविद्याव्यपदिश्यनेब्रह्माश्रयलादविद्यानोमिनिचे सत्यब्रह्मसंबंधिवेपिनासामवछिन्नजीवरूपपक्षपानिनयामनिभानान॥ ३ ॥ कमायाविभिनःप्रपंचरत्यभिमानाननप्रपंचस्पजीवाविद्या विनंभिनन्वेजीवगनतत्वज्ञानादनिटनेरनिर्मोक्षापानतिना त्राहखीयस्वीयेनिअसाधारणप्रपंच निवत्येवमासाननुसाधारशनिवन्या विद्यमानोपिमप्रनिनभातिप्रविस्लीननिखिलका रखाचप्रतीवरूपादिरित्यर्थः खस्ताविधेनिनिदेशमाक्षिय्यसमादधानिननुस्खखेत्यादिनाग्रहमनइनिहिनजीनिःननुत्र माजमिनिभावः।

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692