SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ निन्चेतेभ्यः कथंसाधारण्यप्रतीयतइति नत्राह जीवावियेनि यदिहि कल्पितस्यसाधारयनस्यानदानसाधारणभिने। वीभिरविद्याभिः परिकल्पिनस्यान नथाच सेकननियंनसाधारंगपरमेश्वरककनभवेन नाचनप्रतिपादकत्र त्यादिविरोधः यश्वसूत्रकारभाष्यकाराभ्याजीवेकर्षकत्वनिरासप्रयासानःसोपिथेन्यर्थः दूषणानरंचाहजीवावियो। नियल वह मोह कल्पिनन्वेसन्येकमुक्तीसर्वमुक्तिदोष नस्लमनंगीकारेगापरिहरनिएकस्पेनिब्रह्मानिसकलसाधारण अन्यथा भक्तिरजनादिवज्जीवाविद्यामात्रनिर्मिनचे जगनोनीवादिकर्नकावनिरासप्रयासवैपर्थ्यान जी वाविद्याकल्पिनत्वचेश्वरस्य जीवानामीश्वोनियनेन्यादिश्रुनिस्मनीनामप्रमाण्यप्रसंगान एकस्यप्रy चस्पवह मोहकल्पिनत्वानंगीकारादेवनात्रोक्तदोषागादरपेशलवानास्वीयस्वीयविद्ययाचखेवाविद्यानि मिनकर्तृवभोक्तलादेवधस्ससकारणारयनिगसेननित्यशुद्धवमुक्तसूभोवारयब्रह्मप्राप्निलक्षामनेर प्युपपनः नर्नुस्खस्वाविद्येतिकथजीवनसत्वेनाविद्याव्यपदिश्यनेब्रह्माश्रयलादविद्यानोमिनिचे सत्यब्रह्मसंबंधिवेपिनासामवछिन्नजीवरूपपक्षपानिनयामनिभानान॥ ३ ॥ कमायाविभिनःप्रपंचरत्यभिमानाननप्रपंचस्पजीवाविद्या विनंभिनन्वेजीवगनतत्वज्ञानादनिटनेरनिर्मोक्षापानतिना त्राहखीयस्वीयेनिअसाधारणप्रपंच निवत्येवमासाननुसाधारशनिवन्या विद्यमानोपिमप्रनिनभातिप्रविस्लीननिखिलका रखाचप्रतीवरूपादिरित्यर्थः खस्ताविधेनिनिदेशमाक्षिय्यसमादधानिननुस्खखेत्यादिनाग्रहमनइनिहिनजीनिःननुत्र माजमिनिभावः।
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy