SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ चि.प्र. यञ्चान्यदृश्यन्बेवाधकमुक्तनयनूय दृष्यनि यञ्चेति निदेश मेवविशदयनि एकपुरुषेनि ननु तथापित योरे के दृश्य न्वादेकपुरु टी. न. संबंधिन्वमस्येव नद्व द्दिश्वाविद्या नत्कायोरणाम पिरपादिति नत्राह अस्माभिरपीति एकसंबंधित्वमस्माकमपि सिद्धमित्यर्थः यत्ति १ यच्चाविद्याननुका यीणामन्यदृश्यत्वे संप्रनिपुत्रवत्तदविद्यान्न कार्यन्वं चस्पा दिनितदपि जाग्रत्स्वप्नकल्पि का विद्या व व्याख्यानं एक पुरुष संबंधित्वेपिपरस्परं भेदान् । अस्माभिरय्यविद्यानामेव ब्रह्मसंधि वाभ्युपगमाच्च । इंद्रजाला दिनिदर्शनंच पूर्वोक्त न्यायेन पुरास्ते । परकल्पिनस्य परंप्रत्यपरोक्षत्वाभावे । । पिपरोक्षनाव भामसंभव रानै नसविन विनिदर्शनमपिपरास्तं॥ नत्रापिनद्वचनात्प्ररोक्षत्वो पपत्तेः नथापिगुरुशिष्ययोः पिरोक्षता भावें कथं मुपदेशः क्रियनइतिचेन मैवंभून भौतिकप्रपं चस्कृन्न स्पेश्वरमाया विनिर्मितत्वेपि सर्वापरोक्षत्वोपपत्तेः । येत्तो वाइमा निभूतानीति जगतः प्रभवः जन्माद्यस्पयन इति श्रुतिस्मृ निस्सूत्रभाष्यादिभिरस्पार्थस्पमतिपादिनन्वानः ॥ ॥ स्प इजालादावृष्य साधार रायमुकंन न्यू रिहरनि इंद्रे नि पूर्वोक्त न्यायमेवाह परेनियश्चंद्र जा लादे रसा धार ण्ये दृष्टांनउक्तस्त मपि दूषयति एतेनेति कल्पि नस्यैवप्रेपं च स्योने कसा धारणा न्वगम कन्याद्याह यन इत्यादिना ॥ ५ ५ ५ ५ Em
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy