Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh
View full book text ________________
दूषणांतरमप्यन्यसाम्येनपरिहति यावदधिकारमिति आधिकारिकाणामधिकारनिर्व“कानांसहसाक्षसहा सरश्मिव्यासवशियप्रभूनीनायावदधिकारमेवावस्थितिः अधिकारेत परिसमाप्ने रहेव कैवल्पमानवनि तेला जीवन्मक्तिसाधनहारानीविद्यायाः पासिकफलावनिगसफलमधिकरणभोगेनेनि इनेरेप्रारधफलेपण्यपापेभो| गेनापयित्वासंपद्यनै विदेहकैवल्यं प्राप्नोतीत्यर्थः यदिचप्रतिबुद्धनावस्यदैनभानमेवनस्यान नदाविद्यालेशस्वीका
पनीन्यन्न विद्यस्याविद्यांतरताकार्याणाभानाभानयोषिउद्भाविनः सपरस्यापिनुल्यः त्वन्मनेवि दुयो हैनभानेभूमलसरणब्रह्माश्यभावप्रसंगाजा अभानेचयावदधिकारमवस्थिनिराधिका रिकागांभोगनतदिनरेशययित्वाथसंपद्यननिमूत्रविरोधात अविद्यालेशस्वीकारबै पर्यप्रसंगाच्चानचाविद्यानगगानन्कार्याणाचनदेवियोवनकल्पिनत्वचा नरेशचनस्यभार नानुपपतिः पगनाविद्यांतरनकार्ययौर्पिपर्यनयोगसाम्या स्वप्नाविद्यानका
पोरगोजायद विद्यावतकार्यत्वेचीनरेणभानाभ्युपगमान.॥ रोयियकजीववादिनामित्याह अविद्येनि पूर्वपक्षाशयंदूषयनि नचाविद्यांतराणामिति एवंवदनोऽव्यवस्थेवस्यान|| वन्मोहादीनामय्यन्यमोहादित्वस्वशासाधनचादिन्यर्थः पर्यनयोगसाम्यमेवदर्शयनि स्वमेनिशानेहि वक्तजागरे।।
॥ पिखपत्वंश्यचाखप्रवदिति अथापियथानयोरसंकरस्तरेदत्रायीत्यर्थः।।
Loading... Page Navigation 1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692