Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 669
________________ ननुस्खपजागरयोः कल्पिनात्याविशेषेप्यवानखैलसण्याहिलपणाविद्यापरिकल्पितत्वमिनिशंकयित्वापिसाम्यश्लोकेनाह|| री-न. अविद्यति नहींनिचश्नोकोपकारःसनिकल्पकइन्येनहिवरणापूर्वकमनराई विहरणोनिममापी निकृनसमाधानमय्याक्षे तहि अविद्याकल्य्यने नेकाजाग्रस्वनविभेदिनी।.यथानथैवकल्प्यंनामनंताः सनिकल्यकेईम मापिमुनामुनादिरूपेगाव्यावहारिकाननजीवानांशुकवामदेवपराशरमभूतीनाप्रनिभासनाने दुपपनयेनन्हेतुभूतानेका विद्याभ्युपगमेपिनदोषानचाहेतवादिनोमानतलेयामभानानु। मानिसिहानीचकयेवाविद्ययासिदेननिनाविद्याकल्पनासक्नेतिवाचविकल्पासहचानानकि नत्वावेदकमानस्यागम्यवमतव्यावहारिकसनप्रथमःजाग्रस्तप्रव्यवहारभेदस्यापिनया चेनन्वाप्यविद्यामेदस्यामिहेनेचुरमःजीवभेदानामनुमानादिव्यावहारिकमानसि इन्चस्पेशवानीगनेनखाननिदेर्शनेनेका विद्ययैवाल मिनिमन्यवस्थानपरोस्त ॥॥ कप्रमाणागम्यत्वेनेत्यर्थः॥ पमनूयभंग्यंतरेगसमाधानि नचाईनेत्यादिनाजायन्सनेनि यत्नवावेदकमानागम्यनदेकाविद्या कल्पिनमिति नापिनव्याप्तिःजोग्रवप्रयोर्यभिचारादित्यर्थ-व्यावहारिकप्रमारगम्यत्वमसिइमिन्याहनचरमइति सतेनेतिव्यावहारि

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692