Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 667
________________ ४ चि.प्र. ननु निवर्त्तना नाम स्वाप्न व्यवहार निवर्त्तक्प्रवोधेन जामद्यवहारो पिकिंननिमिनितत्राह इति विनै वेति य टी. नद्यपि जागरावस्था यांनद्विरोधिबाध को दये पिनस्पन निवृतिः नेथापितत्व ज्ञानो दज्ञान निवृत्तावस्ति दृष्टी तीन र रेल प्रबोधेव प्रकल्पि का विद्या निवृत्तौ जाग्ग्रह्म वहा रोपि सर्वोनिवर्तेनेतिविनैव ह्मविद्यां मुक्तिः स्पान्। अनिवृत्तौ वाऽविद्या या तत्वज्ञानाचा दृष्टीनाभावाद्राज्ञानादुज्ञाना निवृनि सिध्येत् ननुनच्त्वावभास विरोधिनो र ग्रहण मिथ्याज्ञानयोः शुत्रादिज्ञानाच निवृते ईत्वाद्वा न त्वावभास विरोधिनोऽज्ञानस्पत्रानन्व ज्ञाना निवृत्ति वगतुं शकान् इति चेत् किमिदमनुमानमा हो खिदर्थापतिरथवाह टांनदर्शनात् संभावनामात्र। आद्येने नै वा ज्ञानेनाने का ॥ नतावोधेपिनस्य निवृत्यनभ्युपगमात् ॥ मिनिशंक नेन नत्वेति तेनैवेति वनाज्ञाने ने न्य र्थः । नस्यैव विव र प्रवोधे पी निचिमनं न त्वज्ञान निवत्यनत्वा ॥ वभासविरोधित्वान् संप्रतिपन्नव दितित्ह्यनुमानं नच्चे दूमने कांति के जाग्रन्प्रपंच इत्यर्थः

Loading...

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692