Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 665
________________ चि.प्र.किंचवमोह कल्पितस्यमोहानरस्यस्वातंत्र्येणान्यकल्पकत्वमपिनास्तीन्याह नचवकल्पिनस्पेनियनरमाहमो टीन होनरेत्यादिनाविमनमोहतकार्याणिदेवदनीयानिदृश्यत्वासप्रनिपत्रवदित्यर्थः अथान्यदृश्यत्वादैपरीत्यमपिशवगा। २८ नमाननहेतुहर्शनयोरसिंहेरिन्याह अन्यमोहेन्यादिनासपोहोन सिहिमाहसमोहेतिननुमायाविप्रदर्शिनप्रासादादि। नचक्कल्यिनस्यान्यमोहस्सान्यमोह कल्पकत्वं कल्पिना वानरजनादिवन्याहांतरताकार्याणांचाम दृश्यत्वेसंमनियन्त्रवन तन्मोहात्वनकार्यत्वंचस्यान अन्यमोहतत्कार्याणांचान्यदृश्यवस्पासंप्रतिया त्यानुसमोहनकार्याचवहश्यत्वस्योभयवादिसिहत्वाना नचंद्रजालादेवहुमोहकल्पितसवह पकस्यैकस्यप्रसिह वाहनसिद्धिः ननन्मोहकल्यिनस्सननन हमस्पच भिन्नवान नदेवमया मयादृशमितिसंवादस्यचेकरूपभ्रमोत्यादान नचिमिनहर्षशोकादिकार्याणामेकरूपाचाचा पपतेरेकटोत्यानिकसवितु मुख्यादावन्येयो विसंवादादेकमोहकल्पिनात्वस्यसिइरेकस्यै वप्रपंचस्यवहुमोहकल्पितन्वेचैकसधियानन्नाशेसमुनिरनाशेणेकस्याप्यमुक्तिः॥५ नगर गादेहि विकल्पितस्यापिवरहश्यत्ववस्त्राप्यन्यमोहादेन्यश्यत्वंकिंनस्यान नवाह नचंद्रजालेनिनवाधिपति पुरुषभिन्नमेवहश्यमित्यर्थः तर्हिसंवादःकिनिबंधनःनवाहनदेवेति अथकेनवलेनप्रत्यभिज्ञावाध्यतइति अत्यत्रमोहार कल्पिदरासाधारण्यदर्शनादित्याइएकतिएकमोहकल्पितस्यदृशतस्वसिदिग्नेिनसमर्थने यानरमाह एक

Loading...

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692