Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 664
________________ कन अहैतवादिन इति येने अज्ञाःपनीयंनेनड्नेदस्यायविद्यावान्त'कल्पनाकल्पिकाविधानाभैक्चैनन्यगतानामेवक/ ल्पनास्थितिरित्यर्थः किंचनाविद्यावतयाव्यवहारमात्रा दविद्याभेदस्कृतिनापियवादविद्याभेदः स्वमेव्यभिचारादि न्याह किंचेनि किंचानेकजीवकल्पनायामपिगुरुशिष्यव्यवस्थान पैपनि समानेन्याहे अपिचेति किंचानेकजीववार नचनेयामय्यज्ञानयामानानना कल्प्पाइनिबाच्या अनवादिनलझेदभानस्यप्रामाणिकवाभावा। दुप्रमाणिकपचेकाविद्या भिरेवसिडेन्यिस्याविद्या कल्पनीयाः।किंचयानरेणैवार्थानरमविद्यान रंचस्वप्रेचराचरंजगनवदविद्ययैवनेभानिनथाजानन्यपिकिंनभायात् अपिचोपत्रविद्यस्यान्मांतरमोहंत कार्याणिभांतिनवााद्येनिनाविधस्यापिभेदभानेनभूमलशरणब्रह्मप्राप्तिाहितीयेतशिव्यायभानोन गुरोरुपदेशादिक्रियानभवन किंचैकस्यमोहोमोहोनरागानाकार्यागाचभानहेतुरुनकल्पका नायः मोहस्यप्रकाशरूपत्वाभावान नहितीयः चन्मोहकल्पित स्पसंपनियनन्तन्मोहकल्पिनवन॥ अन्यमोह त्वनकार्यवानुपपने नचान्यमोहकल्प्पनोस्तृतवान॥ ५ ॥ दिनापिन्वयान्वद्य निरिक्तजीवनदजानादिप्रनिभास स्लेवा पारमार्थिकोनेष्यनेनथाचान्दविद्यानिर्मिनत्वंयकव्याचदृश्य वातनत्राय्यप्रकाशकाचाकल्पकत्वमेवत्वदविद्यायावतव्यनथाचोन्यमोहादिवहानिःविन्मोहादिवसिद्धिश्चन्याह किचेक॥ स्पेन्यादिनानन्वन्यमोहे नापिकल्य्यत्वादन्यमोह जन्यत्वमप्यस्लितबाह नेचान्येनिकृतलानावन्मोहेनेनिशेषाइनेरथानवस्था

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692