SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ कन अहैतवादिन इति येने अज्ञाःपनीयंनेनड्नेदस्यायविद्यावान्त'कल्पनाकल्पिकाविधानाभैक्चैनन्यगतानामेवक/ ल्पनास्थितिरित्यर्थः किंचनाविद्यावतयाव्यवहारमात्रा दविद्याभेदस्कृतिनापियवादविद्याभेदः स्वमेव्यभिचारादि न्याह किंचेनि किंचानेकजीवकल्पनायामपिगुरुशिष्यव्यवस्थान पैपनि समानेन्याहे अपिचेति किंचानेकजीववार नचनेयामय्यज्ञानयामानानना कल्प्पाइनिबाच्या अनवादिनलझेदभानस्यप्रामाणिकवाभावा। दुप्रमाणिकपचेकाविद्या भिरेवसिडेन्यिस्याविद्या कल्पनीयाः।किंचयानरेणैवार्थानरमविद्यान रंचस्वप्रेचराचरंजगनवदविद्ययैवनेभानिनथाजानन्यपिकिंनभायात् अपिचोपत्रविद्यस्यान्मांतरमोहंत कार्याणिभांतिनवााद्येनिनाविधस्यापिभेदभानेनभूमलशरणब्रह्मप्राप्तिाहितीयेतशिव्यायभानोन गुरोरुपदेशादिक्रियानभवन किंचैकस्यमोहोमोहोनरागानाकार्यागाचभानहेतुरुनकल्पका नायः मोहस्यप्रकाशरूपत्वाभावान नहितीयः चन्मोहकल्पित स्पसंपनियनन्तन्मोहकल्पिनवन॥ अन्यमोह त्वनकार्यवानुपपने नचान्यमोहकल्प्पनोस्तृतवान॥ ५ ॥ दिनापिन्वयान्वद्य निरिक्तजीवनदजानादिप्रनिभास स्लेवा पारमार्थिकोनेष्यनेनथाचान्दविद्यानिर्मिनत्वंयकव्याचदृश्य वातनत्राय्यप्रकाशकाचाकल्पकत्वमेवत्वदविद्यायावतव्यनथाचोन्यमोहादिवहानिःविन्मोहादिवसिद्धिश्चन्याह किचेक॥ स्पेन्यादिनानन्वन्यमोहे नापिकल्य्यत्वादन्यमोह जन्यत्वमप्यस्लितबाह नेचान्येनिकृतलानावन्मोहेनेनिशेषाइनेरथानवस्था
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy