SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ निमः सर्वहिकिमेकाविद्याकिनाविद्येन्युनग्रंथसामंजस्य एवंब्रह्मस्वभावाविद्यासंबंधाधानगेधेनविशद्मनीन्प्रत्येकमा जीवपशःसमर्थिनःयेतमंदमनयोनि विरहैतवासनारंवदनजउनमशेमुख्याक्रमकादिव्यवस्थास्थमनियशास्था नानाजीवपक्षमेवरोचयं नेतान्यतिनानाजीवपक्षमप्याक्षेपसमाधानाभ्यामभिदर्शयति नचिन्यादिनाकल्पकस। झावाकल्पना गौरवनदीबायेनि शंकते ननुव्यवस्थेनि किमियंपारमार्थिकी व्यवस्थायाग्नेका विद्याविनानोपमा नन नानानीवानांकिमेकाविद्याकल्पिकाउनपनि जीवभिन्नानाधएकमुक्तौसर्वमुक्तिप्रसंगना दवस्येननानाजीवकल्पनायामपिव्यवस्थानुपपत्तेः नहितीयाकल्यनागारवान ननुव्यवस्याना पपनीकल्पिकायांनकल्पनागौवंदोयः प्रमागावंत्यदृष्टानिकल्यानिमुवन्यपीनिन्यायादिनि चेन मैवव्यवस्थायाः पारमार्थिकासन्यविद्याकार्यवानुपयुनेस्ला कल्पनाये• अपारमार्थि कन्चपुनरेकयैवतस्याः सिहेरविद्याभेदकल्पनाव्यर्था अन्यथैकस्याप्यननभेदभानायानंना विद्याः कल्य्याः स्युः संतुकोदोषतिचेनानहिनाभिरेवसर्वकल्पनासिडेरान्मानरस्सननाःकल्याः॥ चने किंवा काल्पनिकी पारमार्थिकीव्यवस्थायां नानाविद्यामभार्थयमानः श्लाघनीयप्रजोमानापितमान हितीयेचे काविड्यापिन सिद्धिः अथकम्पगुर्वादीनामनेकन्याकल्एिकाविद्याया अपिनानावनोकस्याप्यनेकघरपदोदिया नीत्यर्थमननाविद्याः कल्पेरन नथाय्येकजीवगना विद्याभिरेवनसिहेरनेकजीदकल्पनावैयादिन्याह मैवव्यवस्था यारत्यानिमा.
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy