Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 663
________________ निमः सर्वहिकिमेकाविद्याकिनाविद्येन्युनग्रंथसामंजस्य एवंब्रह्मस्वभावाविद्यासंबंधाधानगेधेनविशद्मनीन्प्रत्येकमा जीवपशःसमर्थिनःयेतमंदमनयोनि विरहैतवासनारंवदनजउनमशेमुख्याक्रमकादिव्यवस्थास्थमनियशास्था नानाजीवपक्षमेवरोचयं नेतान्यतिनानाजीवपक्षमप्याक्षेपसमाधानाभ्यामभिदर्शयति नचिन्यादिनाकल्पकस। झावाकल्पना गौरवनदीबायेनि शंकते ननुव्यवस्थेनि किमियंपारमार्थिकी व्यवस्थायाग्नेका विद्याविनानोपमा नन नानानीवानांकिमेकाविद्याकल्पिकाउनपनि जीवभिन्नानाधएकमुक्तौसर्वमुक्तिप्रसंगना दवस्येननानाजीवकल्पनायामपिव्यवस्थानुपपत्तेः नहितीयाकल्यनागारवान ननुव्यवस्याना पपनीकल्पिकायांनकल्पनागौवंदोयः प्रमागावंत्यदृष्टानिकल्यानिमुवन्यपीनिन्यायादिनि चेन मैवव्यवस्थायाः पारमार्थिकासन्यविद्याकार्यवानुपयुनेस्ला कल्पनाये• अपारमार्थि कन्चपुनरेकयैवतस्याः सिहेरविद्याभेदकल्पनाव्यर्था अन्यथैकस्याप्यननभेदभानायानंना विद्याः कल्य्याः स्युः संतुकोदोषतिचेनानहिनाभिरेवसर्वकल्पनासिडेरान्मानरस्सननाःकल्याः॥ चने किंवा काल्पनिकी पारमार्थिकीव्यवस्थायां नानाविद्यामभार्थयमानः श्लाघनीयप्रजोमानापितमान हितीयेचे काविड्यापिन सिद्धिः अथकम्पगुर्वादीनामनेकन्याकल्एिकाविद्याया अपिनानावनोकस्याप्यनेकघरपदोदिया नीत्यर्थमननाविद्याः कल्पेरन नथाय्येकजीवगना विद्याभिरेवनसिहेरनेकजीदकल्पनावैयादिन्याह मैवव्यवस्था यारत्यानिमा.

Loading...

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692