Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 657
________________ ४ वि.प्र. ननुभूवनुयुगयुजाननथापिनैकहयोरवस्थाननहियावदान्मसुखदुःखोपनिरनपलंभान किनहियेन्शरीरभदे दीन शेनकंटवादिसंयोगःसमजनिनदयग्न्निान्मप्रदेशेनमनःसंयोगाननेवारदादयउयधनेननसुलडाख्योभिन्नप्रदा वस्थितदादेस्येवसहानवस्थानमितिनबाहननत्मदेशेनिथवा समवापिकासूरामनःसंयोगकमान सुखहालपोक मोदादादिनस्वादिनिनेचाहननामदेशनिशिवतियोदा दिव्याविनयानोपलभ्येनियर्थः दूधगीतांचा सशालेनिन निःसंयुमदेशसारापरिमारणेनयानत्रसुखस्यनिखिलशरीरव्या पिनानोपलभ्यतेत्यर्थः अलवाविवादेन दिनपदविन জীঘাস্থি শিরিফেযালযুযুলিফাঙ্গালী ব্যক্তিত্বঃ লিয়া लनिदानन्यांगोकायेसुरेनखयोरा माननयोपलंभप्रसंगानसकलदेहव्याभिनयाचनयोरननवादलमान বিলবিলম্বী হজযাবহালহীন গ্রন্থাগাজাসুজিত न्यई नि नायन्याधामिनिन्यायेनसहावस्थानासेपकवान व्यवस्थायामकल्पिनभेटायस्यविनायुपE श्यनार्भवनैक्सहावस्थानमंगीनियनइत्याह विनश्यदिनिहितीयपक्षप्रतिलिपतिवध्यपानकेनि नन्दस्वेवंयक्ति, परिनिष्यनाथारे अनुभवसनुकागनिःनहोकेस्मिन्मखिनिसर्वसुखिनोटःनिवनिवादुःखिनड्पलम्पनतिनताहव्या बस्थामाश्वेनिश्रृंगीकृन्यसहानवस्यानमर्यकाल्पनिकभेदमादायपरिहास एलेनभावाभावपक्षोपिप्रतिशिएकालय नव्यात्मनिमुखादेलदभावपेचभवडिरेवांगीकारेरणाव्यवस्थापकचाननेचभावाभाववमपिशंकामधिरोहनिउभयोरपियं खवेनांगीकाराना

Loading...

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692