Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh
View full book text ________________
विप्रः प्रमाणाजनिनज्ञानाकारपरिणामीप्रमानानामनचनिर्विकल्पकचिन्मात्रात्मनःपरिणामसंभवः नापिकेवलजडवडे टी.न.नध्यतायाःप्रकाशाभासपरिणामसस्मादविद्यान्मनोरितराध्यासविवासिनः प्रमानासचेंद्रियाद्यधिष्ठानाइनरथात १४
याकरणायमस्कर्ववंचनोयपद्यनइनि नेचनेष्वहंममाभिमानहीनसनदधिषचमस्तिपरकरपेष्वदर्शनात नचासंगस्याविद्याध्यासमनरेगनाहगेभिमानसंभवःप्रमाणाप्रमेययोः संबंधस्वचाध्यासिकमधलादेवोपया
ननप्रकाशरूपस्यकथमप्रकाशरूपाविद्याश्रयत्वंपरस्परविरोधिनीतमः प्रकाशयोरिवाधारा धेयभावानुपपनेरिनिचेनमेवा विकल्पासहचानकिमप्रकाशशब्देनप्रकाशाभावः उत्नप्रका मादन्यन नहिरुईवाविवझिन्नाथः अविद्यायाभावाभावविलक्षणवेनाभावाचानभ्युपग मान हिलीयेनहटानाभावः॥किंखलचित्प्रकाशादन्यानदाश्रयेनमवती निमांमन्यदा
हियेनसर्वसजडस्यचिकाशाश्चयवाभ्युपगमान॥५॥ दिन्नन्त्रमाणजनिनमपिसर्वज्ञन्यूमविद्याववकल्पकमेवेन्यर्थः एवमविद्याश्रयत्वंसर्वतत्वमनरूणहिनन विस । साहीत्यक्त्रस्वरुपविरोधमाशंकरपरिहरतिनन प्रकाशेत्यादिनाविद्यायाःप्रकाशत्वमभिमेन्येननः कोोभिप्रेन। निविकल्पप्रथम मिहिमाईनानिहितीयेच्याश्यसिहिमाहहिनीयइनिनाविद्यावेतन्याश्रयानन्यान्यचादिनि हिनदासाधनीर्यनचैवैकचिदपिव्याप्तिमप्रिनिसंपनिपन्द्रास्तिप्रन्युनविरुहेश्वाविद्यानिरिकस्यचिदेकायनवेनव्यतिरिय
Loading... Page Navigation 1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692