Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 652
________________ अथानुमानानत्राध्यवसायलदत्रापितुल्यं शक्यनेहियोयत्साधनमननितीतिव्याप्निहोनुविभमचादिनिवावि शेषन इनिभावःयच्चान्मभेदेप्रमाणमान्माआत्मप्रतियोगिकान्योन्याभाववानिनितत्रपारमार्थिकतहत्वंसाध्यता। व्यावहारिकंवोभयथापियामाह प्रथमप्रयोगइत्यादिनाहिनीयानुमानेदूषणामाह हितीयेनि नत्रनावदात्मनापा रिस्थरभेदोनसिध्यनि आत्मनिभेदमात्रसाधनान नस्यचदृश्यप्रतियोगिकनयोप्युपपनेलदथ्यवस्थितिवदनोभेद। नचगुरुसंप्रदायाभावः विलयापरिकल्यिनगुरोलपपनेरुतत्वातप्रथमप्रयोगच पारमार्थिका न्योन्याभाववसाधनेसाध्यविकलोदृष्टीनः हेतवादिभिःघटस्सापिवारलवान्योन्याभावानभ्युपगमानव्या वहारिकसाधनेचसिहसाधनवानाहितीयप्रयोगेचकालान्ययायदिशनासकोदेवःसर्वभूतेषुगूढरेनि शून्यावाधान। नचैयाशुनिरीश्वरपासननियेप्रसंगाना नहीश्वरस्यप्रतिभूतभेदोलोकनी वेदनः परी शंकसंमन्यावाप्रसतानचनस्यापिनियननयासर्वभूतानवेस्थानयात्मनिनिनिनिश्रुनेरिनिवाच्य मे आन्मेश्वरभेदाभावस्पनत्रनत्रयुनियवहशः प्रतिपादनान ॥॥॥॥ खंडनोक्तदोषाआवर्तनीयाः भवतचान्मभेदपुरनान्थापिकालान्ययापदेशपर्थः। सत्प्रतिपक्षत्वंचास्यमिथ्यात्ववार दिस्माभिरुपदर्शिनईश्वरेप्रसंगमेवाह नहीश्वरस्पतिकिंचसर्वेमूनांनरात्मत्वव्यपवेशादपिप्रत्यगात्मनस्वायमेक व व्यपदेशः नाटस्थेश्वरस्ययान्वनयोमिनयानटस्थेश्वरपोप्यन्यथासिद्धिरुतानामनूयनिरचनचनस्यापोनिन चवायमित्यन्वयमा

Loading...

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692