Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh
View full book text ________________
ननुवाक्यशेषेश्रूयमाणमयापश्लोकश्रवणवदर्थवादति नवाह रात्रीनि यथाहितिनिधति हवैयए नारात्रीरुपयनी न्यत्र विश्वजिनन्यायेनवर्गकल्पनायांगौरवप्रसंगाकामपदविपरीणामेनप्रनिष्ठाकामोरात्रिसकर्यादिनिकल्पिनेनदि न्यर्थः ज्ञानफलेवेनिज्ञानप्रनिफलत्वेनकल्पनयेत्यर्थः साक्षादेवचपापक्षयोद्देशेनध्यानविधायिकास्मनिरयस्लीत्या हा उपपानकेविनारजनीपादः रजन्यातुर्थभागः। नन्वनुरिनेननियमःमुलनेतुभोगकविनाश्यन्वनियमोख्या
एवंहास्यसर्वपाप्मानः प्रदूयंते एवमेवंविदिपाकर्मननिष्यनन्यादिवाक्पशेषेधूयमाणपापक्षयस्या रात्रिमत्रन्यायेनज्ञानफलवकल्पनयासगणासुविद्यासुद्धरितक्षयकामोब्रह्मोपासनं कुर्यादितिप्रायश्चिनवि धित्वोपपनेः उपपानकेषसवैषपानकेषुमहसच प्रविश्यरंजनीपादंब्रह्मध्यानसमाचरेदिनिस्मरणा च सत्येनापिशपेय स्तुदेवानिगुरुमंनिधौनस्यवेवखनोराजा धर्मस्पाईनिन नीन्पादिस्मरणात सतन स्यापिभोगेकनाश्यन्वनियमानुपपतेः नाभुक्तंशीयनन्यादेशैसर्गिकन्वादपवादंपरिहत्येवचोत्सर्गस्थिनःनि
गुणब्रह्मविद्यायाश्चसर्वकर्महेतुभूताविद्या निरासिकायादृपहारेगौवनकार्यपण्यापण्यनिवर्नकन्नोपपतेः॥ वेनिनवाह सत्येनापीति ननुनर्हि भोगेकविनाश्यत्वप्रतिपादकवचनस्यकागनिरिनिनवाह नाभुकमिति ननुनथापित निर्गुणज्ञानस्पकथंकर्मनिवर्नकनहिनदुद्देशेनध्यानंविधानुमुचितमिनिनवाह निर्गुणैनिनायंशावैकगम्पोर्थः व लुचनेनैवनन्मिनहिरज्जु तत्वज्ञानस्यभयकंपादिनिवर्नकद शास्त्रमनरेगनवुयन इनिभावः॥
Loading... Page Navigation 1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692