Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh
View full book text ________________
एवमनुमानागमाभ्यामात्मभेदं साधयित्वार्थापनिमप्याह सुखदुःखेन नूनुयथे कस्मिन्दे हे पाद शिरः प्रदेश निश्वनया सुखदुःख व्यवस्थायामपिनभेदः कस्यहेतोः औपाधिकभेदमादाय न था सर्वदेहेष्वप्येकस वात्मा नत्र हे होपाधिभेदाच्च थीं। नादिव्यवस्थेति किंन स्पानत्राह नचपादति नहिय्या सकलावयवेष्वेकस्पनचानुसंधानं तथा सकलसे नेष्वप्येको नम दधीनन चैतदस्तीत्यर्थः ननु व्यधिकरणमिदमभिधीयतेय सुखा दिव्यवस्था या नमभेदइनिनः करण धर्माहि सुखादयः ।
सुखदुःखव्यवस्थानुपपतिरपि जीव भेदसाधूयन्यन्यये करिमन कस्मिंशिन्तु स्विनिसु खिन एव सर्वसुः खि नि वादुःखिनइनिव्यवस्थान स्थाना नचपा देमे वेदनाशिर सिमेसुखमितिवदुपाधिनिबंध नाव्यवस्था नहुदेवशरी रमेदेपिभोगानुसंधानप्रसंगान नच सुखादीनी साक्ष्य त्वेनसाक्षिधर्मत्वाभावान् नई व्यवस्थापकाचासिद्धिः 'धूमानव्यतिरिक्रसा शिशोदु निरूपत्वान् तथा हितस्य द्रष्ट विप्रमाचं न भौवाद सुविसुखादिसाधकत्वासि देवा रूपत्वे च संसारदशायामना विर्भावान् सासिम नामव्यवहारांगन सिध्यनः ॥
॥
सास्य चाननचा क्ष्या सां साक्षिधर्मचनयासति खधर्मग्राहक विखग्राहकनयास्तद्दति विरोधप्रसंगारिनिनत्राह नचमुख, दोना। मिनि बासी खानु वेनिविकल्याचयपनि हन्यनन हिममानतिरिक्तक शिक्षिसंप्रतिपन्नेोइरे तृमानः ननुद्दिविधंद्रज्ञाना कादेशाय विज्ञानिनेअनुमचिपलेचेनि नयपूर्व मसख्यं यः पिंड व संक्रांना त्वं उन रंतु मुख्यच हैरिवनत्र मुख्य द्वा साक्षीनेननप्रमानाना विसुरैवा दिसाधक दूति न हि मुक्तिदशायामे वै नादृशमभिव्यज्यनइनिव्यवहार निर्वाहकाच व्याहतिरित्याह
ब्रह्मरूपत्चइति ॥
Loading... Page Navigation 1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692