Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh
View full book text
________________
४
वि.प्र. पूषेनियया हितस्मात्पूयापि भागोऽदन को ही नि वा को पूर्वत्वा न्युयोद्देश नपिष्टभागविधिक ल्पिनः एवमत्रापीत्यर्थः श्रादिशब्दे टी.न. नौपरिधारणादिगृह्यते। श्रन्येनर विरोधपरिहरनिने हे नि पद्यप्येतेनी कुन समाधानेनथाप्यभ्यञ्चय त्वेनात्रोपन्यस्येते ॥ नकेवा १६ संन्यविरोधः श्रुनि सिद्दश्चान्मभेद न्याह हा सुपरोति चत्र हिना विति जीवेश्वरो हिल् निर्दिष्टौन थानयोरन्यइत्यश्नन्नन्यइति चभोकभोक्तृनया परस्परमन्यत्वेन चे निर्दिष्टये तथा अजामे का मित्यत्रापिने विद्या मे को जहानिन्यश्चजुषमोरा
न चोपासना विध्यश्रवणादन पर वंशंकनीयं । पूर्वत्वेन पूबाम पिष्ठभागद्न्यादा विवविधेः कल्म मानवान्। नेहनानास्ति किंचनेन्या देश्वेश्वरभेदाभावेपरत्वान मृत्योः समृत्युमन्यस्य भेददर्शन नि दायाप्रभेदोपासना रवान हा सुपर्णा अजामे का मित्या दिना च जीवेश्वरयो जवानां च परस्पर भेदस्यमा शादेवप्र निचनत्रलोक सिद्धभेदानुवादइति वाच्यं । ईश्वर स्पा लो कि कुन्या देवना दूर लोकतो धिगमा संभवान्। जीव भेद स्पच लोक सिद्धत्वे प्रत्यक्षादिव्यतिरेके गालीकशब्दा श्री निरूपणान्। प्रत्यक्षादिसिद्धत्वेन जीवभेदस्य प्रामाणिकत्व सिद्धिः ॥
"
शमित्यर्थः ॥
प्रीयमाणो नु शेते इन्यजुशब्दोपान जीव भेदः प्रतीयते वद्यावद्दन्वलक्षणधर्मभेदश्वेत्पर्थः यद्यपि जीवस्य लौ कि कन्यानदः शवयानुवा दः नथापि परमेश्वरस्या लौकिकन्वान्नन द्वेदः संभवदनुवादइति नन्प्रतिपादनपरमिदं वाक्यमित्याह ईश्वरे निन किंजीव मे प्रतिपादक त्वमुपेनिम स्यनथा शमाणिकभेदत्वा हैन सिद्धिरितिनत्राह जीवेनि स्पानुवाद कत्वेपियसिद्धमिदमनुवदनिन देवन त्रप्रमा