________________
ननुवाक्यशेषेश्रूयमाणमयापश्लोकश्रवणवदर्थवादति नवाह रात्रीनि यथाहितिनिधति हवैयए नारात्रीरुपयनी न्यत्र विश्वजिनन्यायेनवर्गकल्पनायांगौरवप्रसंगाकामपदविपरीणामेनप्रनिष्ठाकामोरात्रिसकर्यादिनिकल्पिनेनदि न्यर्थः ज्ञानफलेवेनिज्ञानप्रनिफलत्वेनकल्पनयेत्यर्थः साक्षादेवचपापक्षयोद्देशेनध्यानविधायिकास्मनिरयस्लीत्या हा उपपानकेविनारजनीपादः रजन्यातुर्थभागः। नन्वनुरिनेननियमःमुलनेतुभोगकविनाश्यन्वनियमोख्या
एवंहास्यसर्वपाप्मानः प्रदूयंते एवमेवंविदिपाकर्मननिष्यनन्यादिवाक्पशेषेधूयमाणपापक्षयस्या रात्रिमत्रन्यायेनज्ञानफलवकल्पनयासगणासुविद्यासुद्धरितक्षयकामोब्रह्मोपासनं कुर्यादितिप्रायश्चिनवि धित्वोपपनेः उपपानकेषसवैषपानकेषुमहसच प्रविश्यरंजनीपादंब्रह्मध्यानसमाचरेदिनिस्मरणा च सत्येनापिशपेय स्तुदेवानिगुरुमंनिधौनस्यवेवखनोराजा धर्मस्पाईनिन नीन्पादिस्मरणात सतन स्यापिभोगेकनाश्यन्वनियमानुपपतेः नाभुक्तंशीयनन्यादेशैसर्गिकन्वादपवादंपरिहत्येवचोत्सर्गस्थिनःनि
गुणब्रह्मविद्यायाश्चसर्वकर्महेतुभूताविद्या निरासिकायादृपहारेगौवनकार्यपण्यापण्यनिवर्नकन्नोपपतेः॥ वेनिनवाह सत्येनापीति ननुनर्हि भोगेकविनाश्यत्वप्रतिपादकवचनस्यकागनिरिनिनवाह नाभुकमिति ननुनथापित निर्गुणज्ञानस्पकथंकर्मनिवर्नकनहिनदुद्देशेनध्यानंविधानुमुचितमिनिनवाह निर्गुणैनिनायंशावैकगम्पोर्थः व लुचनेनैवनन्मिनहिरज्जु तत्वज्ञानस्यभयकंपादिनिवर्नकद शास्त्रमनरेगनवुयन इनिभावः॥