Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh
View full book text ________________
ननुयद्यपिवस्तुनोऽभिन्नाब्रह्मराजीवाःनद्याव्यविद्याविकल्पिनभेदाहोनेनेषामजन्वेपिनन्नह्मानन्वमितिनत्राह अविना निजीवविभागसिद्धेनदाभिना विद्यासिहि:सिहायांचनमांजीव विभागसिद्धिरितीनरेनराश्रयदमित्यर्थः मंडनमिश्रोकि मनुवदनि अनुपपनिरिनि ननुनस्सामुकानोंब्रह्मगोचायनुपप निरस्तीनिनास्माभिःपरिकल्पनेकिनहिनन्निशमयानन |भवाकल्पकाभावाहेनिशंकने नन्दिनि ननुकल्पकाभावोजीवेकपिसमानःसत्यकल्पनायोमयंदोषः अनुभूपनेतुजीवेद न्याशयवानाहजीवानामिनि ननुयद्यापहमजदूत्यत्राविद्याकल्पिनाश्रयत्वं नकेनायुलिख्य नेनथायज्ञनिप्रनीनिका।।
अविद्याकल्पिनभेदावेचनरेलानयापानान अविद्याधीनोजीव विभागोजीवाभयाचा विधेनिचिनुपा पनिविद्यायानदूषणामिनिचेन। अनुपपन्यभावेमन्नानोब्रह्माचसाकिनस्सान। ननूनसामुनाना ब्रह्माणश्चमानिनापिकल्ययाकल्पकाभावानामुनसर्वज्ञयानविद्याश्रयन्दव्याधानाचाजीयानानुनमा कल्यायहमतइत्पनुभवसिद्धत्वादिनिचन नंबविद्याकल्पिनाहमनइत्यनुभवाभावानानन्यहमिनि प्रतीनिः कल्पिनेनामविद्यान्नयस्यवोधयनिा अहंकने कल्पनामयत्याने सुखधनरीयादीचसम्यपि।
चिदान्मनिनदभावान अहंबमामा निसामानाधिकररायपयोगस्थाणुरसीयुमानिनिवडायपरवान॥ কাহুয়ালাম্মসূহ্যাবিলিলানিন লঙ্কলিলি সানিনি হকিলিনি:
সুশান্ধা रणपनि गामोयस्मिन् यस्याहंकारस्यवेत्यर्थः मायावदान्मभाविबाचकल्पिनाइन्याह सुनिनुरीयं मोसाबस्वानन्यही ब्रह्मास्मोनिवावरेननहासामानाधिकरायमहंकारस्योत्पनेनुनकल्यिनसवलभूननवासंभवनीतिकथंकल्पिनावम कारस्पेनिनवाह अहमिनि न्यानरवायायामविनोनिस्थलेबुसामानाधिकरपश्यनइत्यर्थः॥६॥
Loading... Page Navigation 1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692