SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ Hएवमुपासनाविषयवनपरिहारोमिहिनः इनानीमस्तुपरमात्मविधैवोपक्रमानुसारेशानथापिनविरोध उपायोपेयभावेनका |||ঝখলায়ানশ্যিাই মললিথ লাবাশ্ববিখশীশম্বলঘক্ষসগুনাল १२ गादिन्याहअदिश्यनि ननुपरम्परापोसहवेदेनिफलंगनिसाहित्यमनुपपत्रमिनिनवाहसहेनिउरायविज्ञानस्वसहभावोनत्याला भनीनिभाव नन्दसिन्पोकीनन्दोपपनि नहिमकमानुसारेणापरमान्यविद्याकर्मणोःपरंपरयासमुच्चयहीकारेसामान्सोधनमूलकेवल कमसमुच्चयाविषयलेनाप्युपपन्नेश अविद्ययामृत्यंनी विद्ययामुनमशुननिपौर्वायभिधानान सहवेदेनि वेदनएक्सहभावनवणान प्रक्रमानरोधेनान्सविद्याविषयलेय परिपकात्मज्ञानविषयनयाय्युपपनालोनगनई भवतिविद्यापरिपाकामागेश्येयथासंखंविहिननित्यादिकर्मत्यजनिनेषामुपानदुरिनायाभावादिहिनाकरण निमित्रमण्यवायरसाहरहरुपनीयमानानापुडानःकरणानयापरिपक्वान्मविद्यानुदयाननकैवल्यपुभकर्मपरिया गाचनाभ्युदयइत्यापन्निकण्वाधःपानःस्मादिनि नयासरयोजनाविद्यापरिपकात्मज्ञानलझाम अविधांचक मलसरायः सहोपायोपेयभावेनवेदसोधिनःपुरुषोऽविद्ययाकर्मलक्षायाविद्योत्पनिप्रतिवन्धकम् मृत्यु पदवेदनीयंपाप नी विधयापरिपकसाझाकारलक्षणाया मृननिर्वाणामशुननिः॥ ९ विद्या निन्दोपपद्यतर निनवाहप्रकमेनि उपपन्नतानिन्दायानि शेषःश्रयमर्थः नास्मिन्यशेऽविद्यानिवर्जनसमर्थ केवलान्म विद्याविषयानिया दाकिनपरिपक्वान्यविद्याविषयानयाचयावत्यरिपकब्रह्मविद्योदयमाश्रमादिविहिनकरियनयानीनिफलिप्यनीनिउ, नाननोभूय इनि वाकायोजयनिएनकमिनि अन्नः करमापदे मागेवाहढापानज्ञानोदयमात्रसवनार्थमन्यास नोये पथाविहिनानिचिनणेधकानिकर्माणिन्यजनिउभयभवाःसमुपचिनदुरिननिचयात्रायनमधःपननीयर्थःएवंनिन्दावाका योजयित्वाविद्यांचा विद्यावेत्येनदपिक्रमसमुचयपरनयायोजयनिनषेनि ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy