SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ फलितं संकलप्य दर्शयति इमिति अथवा स्वायमविहितं कर्मानुष्ठेयम् विद्यातु के वला मोक्षसाधन मिति विरोध डू नि नत्राह सूदमिनिचिन्न मुपि यज्ञाद्याश्रमकर्माण्यनु ठेपा निश्व हेतु चित्रे सर्व कर्म मन्या लक्षांपारिव्राज्यमा स्थिने ना साधनेचनुष्टय सम्पन्नेन वरणाद्या वननीय मूतनश्च मनननिदिध्यासन शमदमाद्य नेक विधेनिकने व्प नो पे नपरिनिष्यन्नच वा स्यामतिप्रतिवन्धेवर्तमान शरीरस वापरोश ज्ञान जायने उत्पन्नं न्वपरोस ज्ञानमन्यानपे हमे वा विद्यां निवर्तयनीनिभावः एने नशिखायज्ञोपवीन त्या गोप लक्षित पारमहंस्य संन्यासो पिसमर्थितः कर्मागभूनानां शिखादी नाशेविकर्मपरित्यागे सुतरां परित्या गानश्रुतिस्मृति निचज्ञानां नितम्या नानविची यात्रा परिमिन निराचार्यै माभिः पराक्रम्यते । इदमत्राकूनम् विद्यापरिषा का द्यथाखं कर्मानुष्ठेयम् विद्यानुपरिपक्का कर्म निरपेक्षैव मोहां साधयिष्यतीनि समुच्चयवादिनो पिननावन्काम्यकर्मणां समुच्चयस्तस्य मुमुसु गापरित्यागात् नापिनित्यनैमितिकै ननदाश्रम विहिताना नेषामुत्कर्षापकर्ष व त्या कर्मभूय एवान्यन्न भयस्व न्यायेन कैवल्युफलेनावभ्युपे याविनिश्वर्गव दपवर्गस्यापिसानिशय वनानिन्यत्वादिदोषप्रसंगान नस्मा ज्ञानमेव कैवल्यसाधनमित्यभ्युपेयम् । किंचेदंसमुच्चयवादीश नृष्यः किं काम्यकर्मभिः समुच वनाद्यइत्याह समुचयेनि इहामुत्रार्थ भोग विरक्तोहिम सुरिति भावः द्वि नीयूं दूययति नापीति नहिसर्वव्याश्रमेवसमानानि कर्माणि नहिगृहिणी यावेति नावनीनरेषाम् उक्तहिक भावाच हिशोपसंहार इतिन हमाम इत्यय कर्णाभ्या साध्यम से पिनो खानाम इनरथाधिकानुज्ञानस्य व्यर्थत्वेन निर्विकारत नुवान स्वामी मारायप्रसंगान अनएवाग्रिहोत्रदर्शपूर्णमासज्यानिष्टोमादिफल खगेपि वैषम्यं कल्पनेपथाहरर्थवादाधिकर वार्तिकनः कर्मणामल्य में हमा फलानां च येो वे रविभाग रेणा नहा म्पादविभागोपिचोदितइनि नपाइ चावचन याऽनित्यन्यादिदोषोमोस स्वस्थाननित्य निरतिशया कथमोशः शुन्यादिषु प्रदिनिभावः ॥ "
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy