Book Title: Tattvapradipika Nayanprasadini Tika
Author(s): Chitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
Publisher: Nirmaloddhavsinh

View full book text
Previous | Next

Page 600
________________ ननुयद्यपिसमप्रधाननयामोशसाधनवनाति नथापिकरणोपकारकालेकरणेनिकर्तव्यनयोरेकरिषयनयाकर्मसाध्यात्यो सस्पस्याननचनपुकम्पकनेकंतदनित्यमिनिन्यायानुगृहीतनयानयथेहकमचिनोलोकसत्यादिन्यवगनानियत्वापानना नगटानलव्याधानादिनिबाह नवमपीनिहनुमाहरन्यनितानः किमिनिनवाहबंधमध्वंसस्पेनिाननुकरणोपकारकन्वकल्पनमा प्प्यक्रनमेनमिनिश्रुनौसाथकनमार्थनयाननीययाकररावप्रतिपादनादियानन्दवोधाचार्याक्रममाव्यदूषयनिवेदानुवचनेनेनिकरसंव न्यानुषपनाविनिउपसर्जनहोयायासन्चाच्येकानचापंलिङ्गाद्यर्थवाच्यार्थ येनप्रत्ययार्थप्राधान्य स्थान प्रातिप्रत्ययोप्रन्ययार्थसहबूतःसा नचैवमपिकर्मसाध्यविमोक्षसानियत्व दोषः नशेहेत्यादिश्रुनेः यकिनकननियमिनिन्यायाचेनियुक्तम्। बंधप्रसेकर्मणामुपयोगानवन्धप्रसस्पटनकाचेपिनियन्वान अन्यथानधानलिमसंगान वेदानुवरनेनबाह्मणावि विदिवन्तिइत्यत्रसन्नायछायाःकरणासंबन्धानुपपक्षावरनजिगमिषनीयादाविवाभयवादिसंपनियन्त्रव्यमाणावेद नोपजावेवकर्माकरणावावगमाननकर्मराधकरणोपकारकत्वकरणेमुख्यार्थायाननीयाने करणाप कारकत्वभगमसंगादिनि नवाच्यम् पचनविविदिषन्नीत्यनापूर्वन्याहि धियरखाचार লিঙ্গালীঘলীলাঘবনিন্যাশ্রীমখালনৰুত্ব: || नेनियथाहाधेनजिगमिषानोमवावस्थगमनंमत्येवसाधननाननुगमनेसामनीत्यर्थःअथकरगणेपूधारकालेथिसाधनवान या किन्नस्यादित्यवाह करसाइनिनचवाच्यमित्यरत्नत्रदर्शयन्करणोपकारकपरतयागायोजयनियझेनेनिनन्या विविदिषनीनिवर्नमानोपदेशोहिधायकमेवेदनभवनिनवाई पूर्ववादिनि यथायाविनंगहातिमेजावरुणरामा बोत्यादीरचनान्यपूर्वचादि निन्यायनविधिपरलयाविधिविभक्तिनपरिणामानन्यथाचसमियोयजनीत्यादरावपूर्यत्वादेवलिड़पति ग्रह कनस्वमचायी निभावः।।

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692