Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
१२६
श्रीविद्यानंदिकृतं
कथा अनु तथैव विधात मष्टं वृत्तं चारित्रगान ते प्रमादरहिता
"पथजं कर्म यद्यपि तेषां समायातं तथाऽपि न बंधस्थित्यनुभागरूपमुपैति शुष्ककुड्यपतितसिकतावत् । अतः प्रकृतिप्रदेशरूपतया बद्धमपि कर्म न फलप्रदं ततो म बन्धफलभागिनस्त इत्येवं गम्यते निश्चीयते । केन कारणेन ते न तद्भागिन इत्याह येनेत्यादिना- येन कारणेन ते प्रमादरहिताशयाः दिगम्बराः प्रवृत्तमनु बिभ्रति प्रकृष्टं वृत्तं चारित्रं चिरन्तनमहर्षयो यथा धृतवन्तः अनु तथैव बिभ्रति धारयन्ति अद्याप्यधुनाऽपि कलिकालेऽपि । कथंभूतं प्रवृत्तं, स्वबलयोग्यं स्वस्य बलं तस्य योग्यं निजवीर्यानुरूपं वीर्यस्याविनिग्रहेणेत्यर्थ इति ॥ ४४ ॥
प्रमादरहिताशयानामप्येषां कथंचित्प्राणिपीडनमात्राभ्युपगमे दोष दर्शयन्नाह;
यथागमविहारिणामशनपानभक्ष्यादिषु
प्रयत्नपरचेतसामविकलेन्द्रियालोकिनाम् । कथंचिदसुपीडनाद्यदि भवेदपुण्योदय
स्तपोऽपि वध एव ते स्वपरजीवसंतापनात् ॥४५॥ यथागमेति- यथागमेनागमप्रतिपादितविध्यनतिक्रमेण विह तीर्थवन्दनाधर्थ पर्यटितुं शीलं येषां तेषां अशनमन्नं पानं पेयं भक्ष्यं लङ्कानि तान्यादिर्येषां शयनाशनादीनां तेषु प्रयत्नपरचेतसां । पुनरपि कथंभूतानां, अविकलेन्द्रियालोकिनां अविकलं सूक्ष्मार्थदर्शने समर्थ इन्द्रियं चक्षुस्तेनाऽऽलोफितुं द्रष्टुं शीलं येषां तेषां, कथंचिदसुपीडनात् यदि भवेदपुण्योदयः पापप्रादुर्भावः तपोऽपि द्वादशप्रकारं ते तव वध एव हिंसैव प्रामोति । कुतः, स्वपरजीवसंतापनात् षष्ठ्याद्युपवासविधाने हि साधारणशरीररूपत्वात् तदनुष्ठायिनामिव तदाश्रितजीवानामपि पीडा भवतीति । यदि वा परशब्देन शिष्या ग्रह्यन्ते तेषां सन्मार्गानुष्ठापनेन पीडामुपजनयन्तोऽप्याचार्याः पापकर्मभाजो न भवन्त्यातुरस्य वमनविरेचनाद्यनुष्ठापनेन सद्यवत् हितं चिकीर्षुणां तेषां संसारव्याधिविनाशहेतुतया विशुद्धाशयत्वादिति ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186