Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 179
________________ १७० श्रीपद्मसिंहमुनिकृतः णियणाहिकमलमज्झे परिडियं विप्फुरंतरवितेयं । झाएह अरुहरूपं झाणं तं मुणह पिंडत्थं ॥ १९॥ निजनाभिकमलमध्ये परिस्थितं विस्फुरद्रवितेजः। ध्यायते अर्हद्रूपं ध्यानं तत् मन्यस्व पिंडस्थं ॥ १९ ॥ झायह णियकुरमज्झे भालयले हिययकंठदेसम्मि । जिणरूवं रवितेयं पिंडत्थं मुणह झाणमिणं ॥ २० ॥ ध्यायत निजकुरमध्ये भालतले हृदयकंठदेशे । जिनरूपं रवितेजः पिंडस्थं मन्यस्व ध्यानमिदं ॥ २० ॥ अट्टमवग्गचउत्थं सत्तमवग्गस्स वीयवण्णेण । अकंतमुवरि सुण्णं सुसंयुयं मुणह तं तच्चं ॥ २१ ॥ अष्टमवर्गचतुर्थ सप्तमवर्गस्य द्वितीयवर्णेन । आक्रांतमुपरि शून्यं सुसंयुतं मन्यस्व तत्त्वं ॥ २१ ॥ एयं च पंच सत्तय पणतीसा जहकमेण सियवण्णा । झायह पयत्थझाणं उवइडं जोयजुत्तहिं ॥ २२ ॥ एकं च पंच सप्त पंचत्रिंशत् यथाक्रमेण सितवर्णाः । ध्यायत पदस्थध्यानं उपदिष्टं योगयुक्तैः ॥ २२ ॥ मुणिसंखा पंचगुणा खणवाई तह य पवणगयणंता । पदे य धवलवण्णा कायव्वा झाणमग्गेण ॥ २३ ॥ मुनिसंख्या पंचगुणा.........तथा च पवनगतानंताः । एते च धवलवर्णा धातव्याः ध्यानमार्गेण ॥ २३ ॥ णिसिऊण पंचवण्णा पंचसु कमलेसु पंचठाणेसु । झाएह जहकमेणं पयत्थझाणं इमं भणियं ॥ २४ ॥ निश्रुत्वा पंचवर्णान् पंचसु कमलेसु पंचस्थानेषु । ध्यायत यथाक्रमेण पदस्थध्यानं इदं भाणितं ॥ २४ ॥ सत्तक्खरं च मंतं सत्तसु ठाणेसु णिससुसयवण्णं । सिद्धसरूपं च सिरे एयं च पयत्थझाणुत्ति ॥ २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186