Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 182
________________ ज्ञानसार। १७३ यथा प्रथम तथा द्वितीयं तृतीयं निश्रेणिकायां चटमानः । प्राप्नोति समुच्चस्थानं तथा योगी स्थलतः शून्यं ॥ ३८॥ सुण्णज्झाणे णिरओ चइगयणिस्सेसकरणवावारो। परिरुद्धचित्तपसरो पावइ जोई परं ठाणं ॥ ३९ ॥ शून्यध्याने निरतः त्यक्तनिःशेषकरणव्यापारः। परिरुद्धचित्तप्रसरः प्राप्नोति योगी परं स्थानं ॥ ३९ ॥ सुण्णं च विविहभेयं भणियं अ बुहेहिं गयणमवियप्पं । तह दव्वपज्जभावं महहयारं च सिर रहियं ॥ ४०॥ शून्यं च विविधभेदं भणितं च बुधैः गगनमविकल्पं । तथा द्रव्यपर्ययभावं... ...............॥ ४० ॥ रायाईहिं विमुक्कं गयमोहं तत्तपरिणदं णाणं । जिणसासणम्मि भणियं सुण्णं इय एरिसं मुणह ॥ ४१ ॥ रागादिभिः विमुक्तं गतमोहं तत्त्वपरिणतं ज्ञानं । जिनशासने भणितं शून्यं इदमीदृशं मनुत ॥ ४१ ॥ इंदियविसयादीदं अमंततंतं अधेयधारणयं । णहसरिसंपि ण गयणं तं सुण्णं केवलं जाणं ॥ ४२ ॥ इंद्रियविषयातीतं अमंत्रतंत्रं अध्येयधारणाकं । नभःसदृशमपि न गगनं तत् शून्यं केवलं ज्ञानं ॥ ४२ ॥ जाहं कस्सवि तणओ ण को वि मे अत्थि अहं च एगागी। इय सुण्णझाणणाणे लहेइ जोई परं ठाणं ॥४३॥ नाहं कस्यापि तनयः न कोपि मे आस्त अहं च एकाकी। इति शून्यध्यानज्ञाने लभते योगी परं स्थानं ॥ ४३ ॥ मणवयणकायमच्छरममत्ततणुधणकणाइ सुण्णोऽहं । इय सुण्णझाणजुत्तो णो लिप्पइ पुण्णपावेण ॥४४॥ मनवचनकायमत्सरममत्वतनुधनकनादिभिः शन्योहं । इति शून्यध्यानयुक्तः न लिप्यते पुण्यपापेन ॥ ४४॥ सुद्धप्पा तणुमाणो णाणी चेदणगुणोहमेकोऽहं । इय झायंतो जोई पावइ परमप्पयं ठाणं ॥ ४५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 180 181 182 183 184 185 186