Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 180
________________ ज्ञानसारः। सप्ताक्षरं च मंत्रं सप्तसु स्थानेषु... सिद्धस्वरूपं शिरसि एतच्च पदस्थध्यानमिति ॥ २५ ॥ अट्टदलकमलमज्झे अरुहं वेढेह परमवीयेहिं । पत्तेसु तहय वण्णा दलंतरे सत्तवण्णा य ॥ २६॥ अष्टदलकमलमध्ये अर्ह वेष्टय परमबीजैः । पत्रेषु तथा च वर्णा दलांतरे सप्तवर्णाश्च ।। २६ ।। गणहरवलयेण पुणो मायावीपण धरयलकंतं । जं जं इच्छह कम्मं सिज्ज्ञइ तं तं खणद्वेण ॥ २७ ॥ गणधरवलयेन पुनः मायाबीजेन धरातलाकांतं । यद्यत् इच्छति कर्म सिध्यति तत्तत् क्षणार्धन ॥ २७ ॥ घणघायिकम्ममहणो अइसइवरपाडिहेरसंयुत्तो। झाएह धवलवण्णो अरहंतो समवसरणत्थो ॥ २८ ॥ घनघातिकर्ममथनः अतिशयवरप्रतिहार्यसंयुक्तः ।। ध्यायत धवलवर्णो अरहंतो समवसरणस्थः ॥ २८ ॥ अप्पा तिविहपयारो बहिरप्पा अंतरप्प परमप्पा । जाणह ताण सरूवं गुरुउवदेसेण किंबहुणा ॥ २९ ॥ आत्मा त्रिविधप्रकारो बहिरात्मा अंतरात्मा परमात्मा । जानीहि तेषां स्वरूपं गुरूपदेशेन किंबहुना ॥ २९ ॥ मयमोहमाणसहिओ रायाद्दोसेहिं णिच्च संतत्तो । विसएसु तहा गिद्धो बहिरप्पा भण्णए एसो ॥ ३०॥ मदमोहमानसहितः रागद्वेषैः नित्यं संतप्तः । विषयेषु तथा गृद्धः बहिरात्मा भण्यते एषः ॥ ३० ॥ धम्मज्झाणं झायदि दसणणाणेसु परिणदो णिच्चं । सो भणइ अंतरप्पा लक्खिज्जइ णाणवतेहिं ॥ ३१ ॥ धर्मध्यानं ध्यायति दर्शनज्ञानयोः परिणतः नित्यं । सः भण्यते अंतरात्मा लक्ष्यते ज्ञानवद्भिः ॥ ३१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186