Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 152
________________ वैराग्यमाणिमाला। १४३ शुद्धरूपचिन्मयचिपिडं चिज्ज्योतिश्चिच्छक्तयोडं । चिद्रम्यं चित्कौमुदिचंद्रं स्मर बोधाधिपतिं गुणसांद्रं ॥ ५५ ॥ निर्मलचिद्रूपामृतसिंधुं शुक्लध्यानांबुजकजबंधुम् । सिद्धिवधूसरसीवरहंसं पश्य शिवं शांतं च निरंशं ॥ ५६ ॥ ज्ञानार्णवकल्लोलकलापे क्रीडति योऽजस्रं शिवरूपे । नवकेवललब्धिभिरापूर्णः सेव्यते मुनिभिर्गतवर्णः ॥ ५७ ॥ केवलकैरविणीविप्रेशं मुक्तिकामिनीकर्णवतंसं । त्रिभुवनलक्ष्मीभालविशेषं लब्धिसौधरत्नानां कलशं ॥ ५८॥ शिवहंसीसंगमसस्नेहं अष्टगुणोपेतं च विदेहं । बोधिसुधारसपानपवित्रं साम्यसमुद्रं त्रिभुवननेत्रं ॥ ५९॥ अनाद्यखंडाचलसद्वेद्यं योगिवृंदवृंदारकवंद्यं । हरिहरब्रह्मादिभिरभिवंद्यं केवलकल्याणोत्सवहृद्यं ॥६० ॥ श्रुतशैवलिनी सुरगिरिविधुरं निःश्रेयसलक्ष्मीकरमुकुरं । कर्ममहीधरभेदनभिदुरं श्यामश्रीग्रीवालंकारं ॥ ६१ ॥ व्योमाकारं पुरुषमरूपं निर्वापितसंसृतिसंतापं । वर्जितकामदहनसंपातं त्रिभुवनभव्यजीवहिततातं ॥ ६२॥ इत्यादिकगुणगणसंपूर्ण चिंतय परमात्मानं तूर्ण । अष्टप्रवचनमातुः पितरं पारीकृताजवंजवपारं ॥ ६३ ॥ निजदेहस्थं स्मररे मूढ ! त्वं नोचेमिष्यसि गूढः । मूर्खाणां मध्ये त्वं रूढः त्वं च भविष्यस्यग्रे षंढः ॥ ६४॥ एकमनेकं स्वं संभारय शुद्धमशुद्धं स्वं संतारय । लक्ष्यमलक्ष्यं स्वं संपारय कर्मकलंकं त्वं संदारय ॥ ६५ ॥ १ शास्त्रसरित् । २ कर्मशैलछेदनशितं । ३ निर्वापितः शमितः संसृतेः संतापो येन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186